पान:विधवाविवाह.pdf/115

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

पुत्रलाभाच सा पत्नी न तुतोष पति तदा । प्रद्विषन्ती पति या किंमा द्वेक्षोति चाब्रवोत् । प्रद्वेष्युवाच । भााया भरणाद्भर्त्ता पालनाच्च पतिः स्मृतः । अह त्वां भरणं कृत्वा जात्यन्धं ससुतं सदा । नित्यकालं श्रमेणार्ता न भरेयं महातपाः ॥ तस्यास्तद्वचनं श्रुत्वा ऋषिः कोपसमन्वितः । प्रत्युवाच ततः पत्नी प्रद्वेषीं ससुतां तदा । नीयतां क्षत्रियकुलं धनार्थश्च भविष्याते ॥ प्रद्वेष्युवाच । त्वया दत्तं धनं विप्र नेच्छेयं दुःखकारणम् । यथेष्टं कुरु विप्रेन्द्र न भरेय यथा पुरा ॥ दीर्घतमा उवाच । भवप्रभाति मर्यादा मया लोके प्रतिष्ठिता। एक एव पति नायां यावज्जीव परायणम् ॥ मते जीवति वा तस्मन्नापरं प्रामुयानरम् । अभिगम्य परं नारी पतिष्यति न संशयः॥ अपतीनांतु नारीणाम प्रभृति पातकम् । यास्ति चेद्धानं सर्वं वृथाभोगा भवन्तु ताः। . अकीर्तिः परिवादाश्च नित्यं तासां भवन्त वै॥ इति तद्वचनं श्रुत्वा ब्राह्मणो भूशकोपिता। गंगायां नीयतामेष पुत्रा इत्येवमब्रवीत् ।। लोभमोहाभिभतास्ते पुत्रास्तै गोतमादयः । बभट्ठोडुपे पारीक्षप्या गंगायां समवासृजन ॥