पान:विद्यार्थि धर्म.pdf/१६९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे

पूजोनि त्यास जीवें, वदोनि प्रेमभावें,
जयनाद हाचि गर्जा, हा हिंददेश माझा ॥ १०॥
आनंदकंद ऐसा, हा हिंददेश माझा ||

२॥वंदे मातरम्

सुजलां सुफलां मलयजशीतलाम् ।
सस्यश्यामलां मातरम् । वन्दे मातरम् || ध्रु० ॥
शुभ्रज्योत्स्ना पुलकितयामिनीम् ।
फुल्लकुसुमितद्रुमदलशोभिनीम् ।
सुहासिनीं सुमधुरभाषिणीम् ।
सुखदां वरदां मातरम् ॥ १ ॥ वन्देमातरम् ॥
त्रिंशत्कोटि कंठकलकलनिनादकराले ।
द्वात्रिंशत्कोटिभुजे धृतखरकरवाले ।
केवले मा तुमि अबले ।
बहुबलधारिणीं नमामि तारिणीम् ॥ २ ॥ वन्देमातरम् ॥
तुमि विद्या तुमि धर्म तुम हृदि तुमि मर्म
त्वं हि प्राणाः शरीरे ।
बाहुते तुमि शक्ति, हृदये तुमि मा भक्ति,
तोमारई प्रतिमा मठ मंदिरे मंदिरे
त्वंहि दुर्गा दशप्रहरणधारिणी
कमला कमलदलविहारिणी
वाणी विद्यादायिनी नमामि त्वाम् ।
नमामि कमलां अमलां अतुलाम्
सुजलां सुफलां मातरम्
श्यामलां सरलां सुस्मितां भूषिताम्
धरणीं भरणीं मातरम् || ३ || वन्दे मातरम् ॥

_______