पान:विद्यार्थि धर्म.pdf/१६४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे
प्रत्येक विद्यार्थ्यानें प्रातःकाळी व सायंकाळी
ह्मणावयाचें वैदिक ईशस्तवन.


१ ॐ विश्वतः श्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति संपतत्रैर्द्यावाभूमी जनयन्देव एकः ॥
२ योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्ताम् ।
संजीवयत्यखिलशक्तिधरः स्वधाम्ना ॥
अन्यांश्च हस्तचरणश्रवणत्वगादीन् ।
प्राणान्नमो भगवते पुरुषाय तुभ्यम् || भागवत.
३ ॐ मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु ।
मयि मेधां मयि प्रजां मय्या स्तेजो दधातु ।
मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ।
४ ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै ।
 तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
५ ॐ शृणुयाम शरदः शतम् । प्रव्रजाम शरदः शतम् |
अदीनाः स्याम शरदः शतम् । भूयश्चशरदः शतात् ।
६ ॐ नन्दाम शरदः शतम् । मोदाम शरदः शतम् । भवाम
शरदः शतम् । अर्जाताः स्याम शरदः शतम् ।
७ ॐ समानीय आकूतिः समाना हृदयानि वः ।
समानमस्तु वो मनो यथा वः सुसहासति ।
८ॐ आ ब्रम्हन् ब्राम्हणो ब्रह्मवर्चसी जायतामस्मिन्
राष्ट्र | राजन्य इषयः शूरो महारथो जायताम् । दोग्धी
धेनुर्वेदाऽनड्वानाशुः सप्तिः पुरंधियषा जिष्णुरथेष्ठाः । सभेयो