पान:रामायणनिरीक्षण.pdf/८७

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

रामायणनिरीक्षण. मगधदेशच्या ऋषींनी सुकेशि राक्षसास सविस्तर हकीकत सांगि- तलेली आहे. ती ऐतिहासिक दृष्ट्या महत्वाची आहे:- - ७८ देवानां परमो धर्मः सदा यज्ञादिकाः क्रियाः । स्वाध्यायतत्ववेदित्वं विष्णुपूजा इति श्रुतिः ॥ १५ ॥ दैत्यानां बाहुशालित्वं मात्सर्ये युद्धसक्रियाः । चंदनं नीतिशास्त्राणां हरभक्तिरुदाहृता ॥ १६ ॥ सिद्धानां उदितो धर्मो योगसिद्धिरनुत्तमा । स्वाध्यायो ब्रह्मविज्ञानं भक्ति विष्णौ हरे तथा ॥ १७ ॥ उत्कृष्टोपासनं ज्ञेयं नृत्यावाद्येषु वेदिता । सरस्वत्यां स्थिरा भक्तिः गांधर्वो धर्म उच्यते ॥ १८ ॥ विद्याधरत्वमतुलं विज्ञानं पौरुषे मतिः । विद्याधराणां धर्मोऽयं भवान्यां भक्तिरेवच ॥ १९ ॥ गांधर्वविद्यावेदित्वं भक्तिभनौ तथा स्थिरा । कौशल्यं सर्वशिल्पाणां धर्मः किंपुरुषः स्मृतः ॥ २० ॥ ब्रह्मचर्यममानित्वं योभ्यासरतिर्दृढा । सर्वत्र कामचारित्वं धर्मोऽयं पैत्रिकः स्मृतः ॥२१॥ ब्रह्मचर्य सदा सत्यं जप्यं ज्ञानं च राक्षस | नियमो धर्मवेदित्व आर्षो धर्मः प्रचक्षते ॥ २२ ॥ स्वाध्यायो ब्रम्हचर्य च दानं यजनमेव च । अकार्पण्यमनाम्नस्ते दयाऽहिंसाक्षमादयः ॥ २३ ॥ जितेंद्रियत्वं शौचं च मांगल्यं भक्तिरच्युते । शंकरे भास्करे देव्यां धर्मोऽयं मानवःस्मृतः ॥ २४ ॥ धनाधिपत्यं भोगाश्च स्वाध्यायः शंकरार्चनं ।