पान:रामायणनिरीक्षण.pdf/८५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२७६ रामायणनिरीक्षण. संलक्ष्यतेऽवतारोयं दशमो दीर्घदर्शिनः ॥ २६ ॥ भाव्यमद्याप्यनेनेह न नु वाराष्टकं पुनः ॥ भूयोऽपि भारतं नाम सेतिहासं करिष्यति ॥ २९ ॥ कृत्वा वेदविभागं च नीत्वाऽनेन कुलप्रथाम् । ब्रह्मत्वं च तथा कृत्वा भाव्यं वै देहमोक्षणम् ॥ ३० ॥ योगवा० ( २. ३. ) यावरून योगवासिष्ठाच्या सद्यःस्वरूपकर्त्यास वाल्मीकिरामायण व व्यासाचें भारत - हे दोन्हीं ग्रंथ ठाऊक होते, हैं उघड होतें. या ग्रंथाचें वर्णन ( प्रकरण २ रें, सर्ग १७ मध्यें ) अशा रीतीनें केले आहे:- मोक्षोपायाभिधानेयं संहिता सारसंमिता । त्रिंशद्वेच सहस्राणि ज्ञाता निर्वाणदायिनी ॥ ६ ॥

युक्तियुक्तार्थवाक्यानि कल्पितानि पृथक् पृथक् । दृष्टांतसारसूक्तानि चास्यां प्रकरणानि षट् ॥ १० ॥ ( १ ) वैराग्याख्यं प्रकरणं प्रथमं परिकीर्तितम् । सार्धं सहस्रं ग्रंथस्य

  • ॥ १२ ॥

( २ ) मुमुक्षुव्यवहाराख्यं ततः प्रकरणं कृतं । सहस्रमात्रं ग्रंथस्य युक्तिग्रंथेन सुंदर |॥ १३ ॥ ( ३ ) अथोत्पत्तिप्रकरणं दृष्टांताख्यायिकामयम् । सप्तग्रंथसहस्राणि विज्ञानप्रतिपादकम् ॥ १५ ॥ ( ४ ) ततः स्थितिप्रकरणं चतुर्थ परिकल्पितम् । त्रीणि ग्रंथसहस्राणि व्याख्याना ख्यायिकामयम् ॥ २८ ॥