पान:रामायणनिरीक्षण.pdf/२०८

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

परिशिष्ट १३ व. सुमेधासदृशी यत्र मे श्वश्रूः स्नेहवर्धिनी । विदेहः श्वशुरो यत्र विद्यादो यत्र गाधिजः ॥ ७६ ॥ लक्ष्मणो यत्र मे मंत्री सरयूर्यत्र मे नदी । पार्श्वगा ह्यंगदाद्याश्च चतुर्दंतो गजो महान् ॥ ७७ ॥ दीनेच्छापूरणं यत्र व्रतं मेऽकुंठितं सदा । इदं वैकुंठसदशं गृहं यत्रातिभासुरं ॥ ७८ ॥ चिंतामणिरलंकारो हृदये यत्र वर्तते । एकादशसहस्राणि वर्षाण्याश्चिरं मम ॥ ७९ ॥ अनम्रं मे शिरश्चेदं केषामध्यवनीभृतां । एवं मया सुखं भुक्तं इह जन्मनि भूसुराः ॥ ८० ॥ अत एवावतारोऽयं पूर्णरूपान्मया धृतः ॥ ८१ ॥ भूतभाव्यवतारा ये तेंऽशादेव मया धृताः। दुसऱ्या एकेठाई म्हटलेले आहे कीं:- रामकृष्णावतारौ च पूर्णरूपेण तौ धृतौ । वरिष्ठौ सकलेप्वेबाऽवतारेषु हि तावुभौ ॥ ३९२ ॥ तयोरपि वरः पूर्वो सत्यसंधो जितेंद्रियः । ज्ञेयो रामावतारो हि नानेन सदृशः परः ॥ ३९ ॥ आनंद रा. १३. १९९ रामावताराचा मोठेपणा आणखी एकेठाई दाखविलेला आहे. रावणेन जिता देवा: सगर्वो रावणो महान् ॥ ३७८॥ सहस्रबाहुना बद्धः सोऽर्जुनो भार्गवेण हि । हतः क्षणेन समरे सोऽद्य श्रीभार्गवोऽपि च ॥ ७९ ॥