पान:रामायणनिरीक्षण.pdf/२०७

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१९८ रामायणनिरीक्षण. रामावताराचा अप्रतिमपणा. ( परिशिष्ट १७ वें. ) आनंदरामायणकारानें विष्णूच्या सर्व अवतारांत रामाचा अवतारच अप्रतिम ठरविलेला आहे. त्यांनी रामावताराच्या अप्रतिमपणा- विषयीं जीं कारणें दिलीं आहेत तीं येथें उतरूनच घेतों. (राज्यकांड, सर्ग २० वा पहा. ) रामच सांगत आहेत असे दाखविलें आहे:- नानेन सदृशः कश्चित् अवतारोऽवनीतले । पूर्वं भूतो ममाग्रेपि न भविष्यति वै कदा ॥ ६८ ॥ सप्तद्वीपपतिर्यत्र यत्र सीता शुभा प्रिया । यत्रेमौ बालकौ पुत्रौ महावीरौ धनुर्धरौ ॥ ६९ ॥ त्रयस्त्वेते बंधवश्च त्रैलोक्यजयिनः शुभाः । कामधेन्वादिरत्नानि सप्त यत्र ममांतिके ॥ ७० ॥ साक्षादयं वेदरूपो वसिष्ठस्त्वस्ति मे गुरुः | आर्यावर्ते पुण्यदेशेऽयोध्यायां वसतिर्मम ॥ ७९ ॥ राज्यभोगादिभोगानां भोक्ताहं त्वत्र नो परः । यत्र सत्यव्रतं मेस्ति यत्रैकयिताव्रतं ॥ ७२ ॥ यत्रैकेनैव बाणेन मया वाल्यादिका हताः । यत्रैव हि सीताया मम शय्या न चापरा || ७३ ॥ यत्राप्रतिहताज्ञा मे त्रैलोक्ये हि मुनीश्वराः । कोदंडसदृशं चापं यत्र मेऽरिनिषूदनं ॥ ७४ ॥ • सर्यवंशे यत्र जन्म जातो दशरथो वरः । कौसल्या यत्र जननी यत्राहं स्ववशः सदा ॥ ७५ ॥