पान:रामायणनिरीक्षण.pdf/१५८

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

प्रकरण ४ थें. स रावण इति ख्यातों यद्वा रावाच रावणः । तद्व्याजेनेक्षितुं सीतां रामो लक्ष्मण एव च ॥ ३६॥ विचेरतुस्तदा भूमौ देवीं संदृश्य, चासुरम् । हत्वा कबंधं, शबरीं गत्वा तस्याज्ञ्या तया ॥ ३७ ॥ पूजितौ, ईरपुत्रैण भक्तेन च कपीश्वरम् । आहूय, शंसतां सर्वे आद्यंत रामलक्ष्मणौ ॥ ३८ ॥ स तु रामे शंकितः सन् प्रत्ययार्थं च दुंदुभेः । "विग्रहं दर्शयामास यो रामस्तमचिक्षिपत् ॥ ३९ ॥ सप्ततालान् विभिद्याशु मोदते राघवस्तदा । तेन हृष्टः कपद्रोऽसौ सरामस्तस्य पत्तनम् ॥ ४० ॥ जगामागर्जद् अनुजो वालिनो, वेगतो गृहात् । वाली तदा निर्जगाम; तं वालिनमथावहे ॥ ४१ ॥ निहत्य राघवो राज्ये सुग्रीवं स्थापयत्ततः । हरीनाहूय सुग्रीवस्त्वाह चाशविदोऽधुना ॥ ४२ ॥ आदाय मैथिलीमच ददत श्वाशु गच्छत | ततस्ततार हनुमान् अधि लंकां समाययौ ॥ ४२ ॥ सीतां दृष्ट्वाऽसुरान् हत्वा पुरं दग्ध्वा तथा स्वयम् । आगत्य रामाय स्वयं न्यवेदयत तत्त्वतः ॥ ४४ ॥ तदा रामः क्रोधरूपी तानाहूयाथ वानरान् । तैः समाचपुरीं लंकां समाययौ ॥ ४५ ॥ तां दृष्ट्वा तदधीशेन सार्धं युद्धमकारयत् । घश्रोत्र-सहस्राक्षजिद्रयां युक्तं तमाहवे ॥ ४६ ।। हत्वा, बिभीषणं तत्र स्थाप्याथ, जनकात्मजाम् । १४९ १ ' ईरपुलेण ' - मारुतिना, २ अस्थेपुंजं शरीरं, ३ सुग्रीव ४ दिक्कुशलान्, ५ लंकाधीशेन, ६ कुंभकर्ण, ७ इंद्रजित्,