पान:रामायणनिरीक्षण.pdf/१५०

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

परिशिष्ट ३ रें. राघवाभ्यां विना सीतां जहार दशकंधरः तेन वै ह्रियमाणा सा चक्रंद कुररी यथा ॥ २४ ॥ रामरामेति सा रक्ष रक्ष मां रक्षसा हृताम् | यथा श्येनः क्षुधाक्रांतः क्रंत बहिँकां नयेन् ॥ २५ ॥ तथा कामवशं प्राप्तो रावणो जनकात्मजाम् | नयत्येवं जनकजां जटायुः पक्षिराट् तदा ॥ २६ ॥ युयुधे राक्षसेंद्रेण; स रावणहतोऽपतत् । मार्गशुक्लनवभ्यां तु वसंती रावणालये ॥ २७ ॥ संपातिर्दशमे मासि आचचक्षेऽथ वानरान् । एकादश्यां महेंद्रात्तु पुष्ठवे शतयोजनम् ॥ २८ ॥ हनुमान् निशि तस्यां तु लंकायां पर्यकालयत् । तद्वात्रिशेषे सीताया दर्शनं हि हनूमतः ॥ २९ ॥ द्वादश्यां शिशपावृक्षे हनूमान्पर्यवस्थितः । तस्यां निशायां जानक्या विश्वासाला पसंकथा ॥ ३० ॥ अक्षादिभिः त्रयोदश्यां ततो युद्धमवर्तत । ब्रम्हास्त्रेण चतुर्दश्यां बद्धः शक्रजिता कपिः ॥ ३१ ॥ वन्हिना पुच्छयुक्तेन लंकाया दहनं कृतं । पूर्णिमायां महेंद्राद्रौ पुनरागमनं कपेः ॥ ३२ ॥ मार्गकृष्णप्रतिपदः पंचभिः पथि वासरैः । पुनरागत्य षष्ठेऽन्हि ध्वस्तं मधुवनं किल ॥ ३३ ॥ सप्तम्यां प्रत्यभिज्ञानदानं सर्वनिवेदनं । अष्टम्युत्तरफल्गुन्यां मुहूर्ते विजयाभिषे ॥ ३४ ॥ १४१