पान:रामायणनिरीक्षण.pdf/१४९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२४० रामायणनिरीक्षण. अहल्या गौतमवधूः पुनर्जाता सुरूपिणी ॥ १३ ॥ विश्वामित्रस्य यज्ञे तु सुप्रवृत्ते रघूत्तमः । मारीचं च सुबाहुं च जघान परमेषुभिः ॥ १४ ॥ ईश्वरस्य धनुर्भैगो जनकस्य गृहे स्थितम् । रामः पंचदशे वर्षे षड्वर्षामथ मैथिलीम् ॥ १५ ॥ उपयेमे विवाहेन रम्यां सीतां अयोनिजाम् । कृतकृत्यस्तदा जातः सीतां संप्राप्य राघवः ॥ १६ ॥ ततो द्वादशवर्षाणि रेमे रामस्तया सह । सप्तविंशतिमे वर्षे यौवराज्यमकल्पयत् ॥ १७॥ राजानमथ कैकेयी वरद्वयमयाचत । तयोरेकेन रामस्तु ससीतः सहलक्ष्मणः ॥ १८ ॥ जटाधरः प्रब्रजितो वर्षाणि ह चतुर्दश । भरतस्तु द्वितीयेन यौवराज्याधिपोऽस्तु मे ॥ १९ ।। जानकी–लक्ष्मणसखं रामं प्रावाजयन्नृपः । त्रिरात्रं उदकाहार: चतुर्थे न्हि फलाशनः ॥ २० ॥ पंचमे चित्रकूटे तु रामः स्थानमकल्पयत् । अथ त्रयोदशे वर्षे पंचवट्यां महामुने ॥ २१ ॥ रामो विरूपयामास शूर्पणखां निशाचरीम् । वने विचरतस्तस्य जानक्या सहितस्य च ॥ २२ ॥ आगतो राक्षैसः तां तु हर्तुं पापविपाकतः । ततो माघसिताष्टम्या मुहूर्ते वेदसंज्ञिते ॥ २३ ॥ १ यांत सुवर्णमृगरूप मारीचाची हकीकतच नाहीं, हैं लक्षांत ठेवण्या- जोगे आहे.