पान:रामायणनिरीक्षण.pdf/१४५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

रामायण निरीक्षण... पौषशुक्लप्रतिपदः तृतीया यावदंबुधेः ॥ १४ ॥ उपस्थानं ससैन्यस्य राघवस्य बभूव ह । बिभीषणश्चतुर्थ्यो वै रामेण सह संगतः ॥ १५ ॥ समुद्रतरणार्थाय पंचम्यां मंत्रउद्गमः । प्रायोप्रवेशनं चक्रे रामो दिनचतुष्टयम् ॥ १६ ॥ समुद्रवरलाभश्च सेतूपायप्रकीर्तनम् । सेतोर्दशम्यां आरंभः त्रयोदश्यां समापनम् ॥ १७ ॥ चतुर्दश्यां सुवेलाग्रे रामः सैन्यं न्यवेशयत् । पौर्णमास्याद्वितीयांतं त्रिदिनैः सैन्यतारणम् ॥ १८ ॥ तृतीयाया दशम्यांतं मंत्रो गुल्मनिवेशने । शुकसारणयोः सैन्यप्राप्ति रेकादशदिने ॥ १९ ॥ माघे' सितायां द्वादश्यां सैन्यसंख्या कृता तु वै । सारणेन कपीनां तु सारासारोपवर्णनम् ||२० ॥ त्रयोदश्याद्यमां (?) यावत् लंकायां दिवसैः त्रिभिः | रावणः सैन्यसंख्यानं रणायोत्साहनं तथा ॥ २१ ॥ ययौ अथांगदो दौत्यं माघशुक्लादिवासरे । माघशुक्लद्वितीयादिदिनैः सप्तभिरेव तु ॥ २२ ॥ रक्षसां वानराणां च युद्धमासीत् सुदारुणम् | माघशुक्लनवम्यां तु रात्रौ इंद्रजिता रणे ॥ २३ ॥ रामलक्ष्मणयोर्नागपाशैः बंधो बभूव ह । नागपाशविमोक्षार्थी दशम्यां गरुडोऽभ्यगात् ॥ २४ ॥ १ येथें ' पौषेऽसितायां ' असें पाहिजे हे उघड आहे.