पान:रामायणनिरीक्षण.pdf/१४४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

परिशिष्ट २ रें. पंचमे चित्रकूटे तु रामो वासमकारयत् || ३ || अथ त्रयोदशे वर्षे पंचवट्यां महामनाः । रामो विरूपयामास घोरां शूर्पणखां वने ॥ ४ ॥ ततो माघे सिताष्टम्यां मुहूर्ते वृंदसंज्ञिके । राघवाभ्यां विना सीतां जहार दशकंधरः ॥ ५॥ मार्गशुक्ल दशम्यां तु वसंतीं रावणालये । संपातिर्दशमे मासे आचख्यौँ वानरेषु ताम् ॥ ६ ॥ एकादश्यां महेंद्राग्रात् पुलवे शतयोजनम् । तद्रात्रिशेषे सीताया दर्शनं हि हनूमतः ॥ ७ ॥ द्वादश्या शिंशपावृक्षे हनूमान् पर्यवस्थितः । तस्यां निशायां सताया विश्वासालापसत्कथाः ॥ ८ ॥ अक्षादिभिः त्रयोदश्यां ततो युद्धमवर्तत । वधो ह्यक्षकुमारस्य वनविध्वंसनं तथा ॥ ९ ॥ ब्रह्मास्त्रेण चतुर्दश्यां बद्धः शक्रजिता कपिः । यन्हिना पुच्छयुक्तेन लंकाया दहनं तथा ॥ १० ॥ पौर्णमास्यां महेंद्रा द्रौ पुनरागमनं कपेः । मार्गासितप्रतिपदः पंचभिः पथि वासरैः ॥ ११ ॥ पुनरागम्य षष्ठेऽन्हि ध्वस्तं मधुवनं च तैः । सप्तम्यां प्रत्यभिज्ञानदानं शुद्धिनिवेदनम् ॥ १२ ॥ अष्टम्युत्तरफल्गुन्यां मुहूर्ते विजयाभिधे । मध्यं प्राप्ते सहस्रांशौ प्रस्थानं राघवस्य तु ॥ १३ ॥ वासरे सप्तमें बाधौ स्कंधावारनिवेशनम् । १३५