पान:रामायणनिरीक्षण.pdf/१२७

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

रामायणनिरीक्षण. युद्धं प्रभाते श्रोतव्यं शोकश्चैवापराह्नके ।। १०० ॥ रतिर्निशायां श्रोतव्याऽऽनंदरामायणं सदा युद्धं ज्ञेयं भारतं हि, रतिर्भागवतं स्मृतम् ॥ १ ॥ शेषभूतं चतुर्विंशत्सहस्रं शोक उच्यते ॥ तेन भाविवरेणैतदानंदचरितं तव ॥ २ ॥ शतकोटिमिते पूर्व यन्मयैव विनिर्मितम् ॥ नवकांडमितं रम्यं यद् द्वादशसहस्रकम् ॥ ३ ॥ नवोत्तरशतं सर्ग क्वचित् स्थास्यति भूतले || आ. रा. ७–१३-९३ ते १०३ आनंदरामायणकर्त्यास पुराणें, उपपुराणें, भारत, रामायण, भगव-- गांता, विष्णुसहस्रनाम वगैरे माहीत होतीं, त्यानें इतर अनेक रामा- यणांचाही याप्रमाणें उल्लेख केलेला आहे; - ११८ भारतं त्वितिहासश्च रामायणसमुद्भवः । यद्वेदपाठपुण्यं तज्ज्ञेयं रामायणस्य च ।। ६१ ॥ तत्सर्वेषामादिभूतं महामंगलकारकम् । रामायणादेव नाना संति रामायणानि हि ॥ ६२ ॥ शेषभूतं चतुर्विंशत्सहस्रं प्रथमं स्मृतम् । तथा च योगवासिष्ठमध्यात्मारख्यं तथा स्मृतम् ॥ ६३ ॥ वायुपुत्रकृतं चापि नारदोक्तं तथा पुनः । लघुरामायणं चैव बृहद्रामायणं तथा ॥ ६४ ॥ अगस्त्युक्तं महाश्रेष्ठं साररामायणं तथा । देहरामायणं चापि वृत्तरामायणं पुनः || ६५ ॥ ब्रह्मरामायणं रम्यं भारद्वाजं तथैव च । शिवरामायणं क्रौंचं भरतस्य च जैमिनेः ॥ ६६ ॥