पान:रामायणनिरीक्षण.pdf/१२५

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

११६ रामायणनिरीक्षण. वदविलें आहे, असें देखील शेवटीं त्यानें सांगून टाकलें ! आतां राहि- ला कां कांहीं संशय ? & विष्णुदासानें ' मीं पूर्वी रामायण सविस्तर ऐकिले आहे; तें हैं दिसत नाहीं ' अशी शंका दर्शविली असतां, गुरुमहाराज कथेंत फरक कां राहातो, याविषयीं शिष्याचें ठरीव समाधान करीत आहेतः -- पुनः पुनः कल्पभेदाजाताः श्रीराघवस्य च ॥ अवताराः कोटिशोऽत्र तेषु भेदः क्वचित् क्वचित् ॥ २९ ॥ कृतोऽस्ति राघवेणैव न सर्वे सबृशाः कृताः ॥ रामायणान्यपि तथा पुरा वाल्मीकिनैव हि ॥ ३० ॥ अनेकान्यंतरेणैव कीर्तितानि सविस्तरात् || शतकोटिमिता तेषां सर्वेषां गणना कृता ॥ ३१ ॥ तस्मात्त्वया न संदेहः कार्य: शिप्याऽत्र बुद्धिमन् || यन्मया कथितं तेहि तत्तथ्यं विद्धि नान्यथा ॥ ३२ ॥ भागाद्भरतखंडांतर्गताद्वामायणात्पुरा || नारदादिपुराणानि व्यासेनाऽत्र कृतानि हि ॥ ३३ ॥ तेषु मत्कथित चेदं सम्यग्विस्तारितं द्विज || तव जातो यथा शिप्य ! संदेहोऽत्र कथांतरात् ॥ ३४ ॥ भविष्यति तथान्येषां अग्रे यदि कदा क्वचित् || नारदादिपुराणेषु दर्शनीयं हि तजनैः ॥ ३५ ॥ दृष्ट्वा मदुक्तं सर्वेषु पुराणादिषु पंडितैः || व्यक्तव्याः स्वीयसंदेहाः सत्यं ज्ञेयं मयेरितम् ॥ ३६॥ पूर्णकांड, सर्ग ७ वा. . या श्लोकांवरून एवढेच अनुमान निघतें कीं, (१) आनंदरामायणकार वाल्मीकि रामायणांतल्यापेक्षा वेगळ्या कथा आपण लिहितो हे जाणून