पान:महाराष्ट्र भामिनिविलास.pdf/120

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

१०४ महाराष्ट्र भामिनीविलास. खिद्यति सा पथि यान्ती कोमलचरणा नितम्बभारेण । खिद्यामि हन्त परितस्तद्रूपविलोकनेन विकलोऽहम् ॥२३॥ केलीमन्दिरमागतस्य शनकैरालीरपास्येङ्गितः जीर सुप्तायाः सरुषः सरोरुहदृशः संवीजनं कुर्वतः। जानन्त्याप्यनभिज्ञयेव कपटव्यामीलिताक्ष्या सखि आन्तासीत्यभिधाय वक्षसि तया पाणि ममासञ्जितः २४ सुदृशो जितरत्नमालया सुरतान्तश्रमाबन्दुमालया। लेिकेन च हेमकान्तिना विदधे कापि रुचिः परस्परम् ॥ २५॥ जम्बीरश्रियमतिलंघ्य लीलयैव व्यानम्रीकृतकमनीयहेमकुम्भौ नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् ।। २६ ॥ अङ्गानि दत्वा हेमाङ्गि प्राणान् क्रीणासि चेन्नृणाम् । युक्तमेतन्नतु पुनः कोणं नयनपद्मयोः ॥ २७ ॥ जितमौक्तिकसंपदां रदानां सहवासेन परां मुदं दधानाम् । विरसाधरीकरोति नासामधुना साहसशालि मौक्तिकं ते ॥ २८ ॥ करिकुम्भतुलामुराजयोः गज क्रियमाणां कविभिर्विशृंखलैः ।।