पान:महाराष्ट्र भामिनिविलास.pdf/119

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

परिशिष्ट पहिले. १०३ औत्सुक्यापरिमिलतां त्रपया संकोचमञ्चतां च मुहः । नवसंगमयो यूनो नयनानामुत्सवो जयति ॥ १३ ॥ गरिमाणमर्पयित्वा लघिमानं कुचतटात्सरोजदृशाम् । स्वीकुर्वते नमस्ते यूनां धैर्याय निर्विवेकाय ॥ १४ ॥ गुरुमध्ये हरिणाक्षी मार्तिकशकलै निहन्तुकामं माम् । रदयन्त्रितरसनाग्रं तरलितनयं निवारयांचवे ॥१५॥ नयनाञ्चलावमर्श या न कदाचित् पुरा सेहे। आलिङ्गितापि जो तस्थौ सागन्तुकेन दयितेन ॥१६॥ मानपराग्वदनापि प्रिया शयानेव दयितकरकमले उद्देल्लद्धजमलसग्रीवाबन्धं कपोलमाधत्ते ।। १७ ॥ अधिरजनि प्रियसविधे कथमपि संवेशिता गुरुभिः । किं भवितेति सशङ्कं पङ्कजनयना परामृशति ॥ १८ ॥ प्रभातसमयप्रभां प्रणयिनि न्हुवाना रसादमुष्य निजपाणिना दृशममीलयल्लीलया। अयं तु खलु पद्मिनीपरिमलालिपाटच्चरैरेवरुदयमध्यगादधिकचारु तै रुितैः ॥ १९ ॥ कपोलावुन्मीलत्पुलकनिकुरम्बौ मयि मना मृशत्यन्तःस्मेरस्तबकितमुखाम्भोरुहरुचः । कथंकारं शक्याः परिगदितुमिन्दीवरशो दलद्राक्षान्निर्यद्ररसभरसपक्षा भणितयः ॥२०॥ शयिता शैवलशयने सुषमाशेषा नवेन्दुलेखेव । प्रियमागतमपि सविधे सत्कुरुते मधुरवीक्षणैरेव ॥२२॥ विरहेण विकलहृदया विलपन्ती दायितदायितेति आगतमपितं सविधे परिचयहीनेव वीक्षते बाला॥२२॥