पान:भारतीय रसायनशास्त्र भाग २.pdf/91

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

८ मारतीय रसायनशास्त्र, [प्रकरण आई. तीही येथे देऊन ठेवत. प्राकृताची संस्कृत छाया देतो. हा प्राकृत उतारा बराच जुना दिसतो. “ रत्नसिंहराज्ञो भोपलनाम्ना सुता, तस्या नागार्जुनो नाम पुत्रः । स सिद्धपुरुष इति विख्यातः पृथिवीं विचरन् सालिवाहनराज्ञः कलागुरु जतः । स पादलिप्ताचार्य निषेवते । कदापि गुरुमुखात श्रुतम् । यथा हि पार्श्वनाथविनं सलाधनार्थे । ततो नागार्जुनो तदभिप्रायं ज्ञात्वा कांति पुरात्कपटेन लेडीनदीतटे समानीय तद्विज स्थापयित्वा रससिद्धो जातः तत्र श्रीशालिवाहनराइः चंद्रलेखा भिाना सती द्वयं निजपुत्रस्य तस्मै नागार्जुनाय द्वाभ्यां शिक्षा निवेदितं । तौ रसलुश निजं राज्यं सुक्त्वा नागार्जुन पाच अपघात । ततेा रससिद्ध ज्ञात्वा तेनैव शस्त्रेग ताभ्घां नागार्जुन निहतः । तस्मिन्स्थाने स्तंभनं नाम नगरं जातम् । कालिक कालकाचार्य-वंशजातपादालतगणधरोपदेशान्नागार्जुनयोगः निनाय आत्मनः स्थाले । कांति पुरात्कपटत्या रत्नमयपार्श्वनाथविवम् । पादलितोऽपि पाटलीपुत्रस्य सुरुडराज मस्तकपडां अंधशल्यानिवार्य प्रतिष्ठानपुर प्राप्तस्तद्यथा। यथा यथा प्रदेशिनी जानौ पादलिप्तो भ्रामयति । तथा तथा तस्य शिरोवेदना प्रणश्यति मुरडराजस्य ॥ १ ॥ शालिवाहनपुरः स नृपाः। चित्रकारिचारता इहाभवन् । दैवतै बहु विधैरधिष्ठिते ।। चान्नसत्रसदनान्यनेक शः ॥ २ ॥ कपिलात्रेयबृहस्पति पांचालोऽहं महीभृदूपरोधात् । न्यस्तस्वचतुर्लक्षग्रंथांथ कमेकमप्रथमम् ॥ ३ ॥ स चायम् । जी भोजनमात्रेयः, कपिलः प्राणिनां दया ।। बृहस्पतिविश्वासः, पांचालः स्त्रीषु मार्दवं ॥ ४ ॥ ते चत्वारोऽपि स्वस्वग्रंथं रावेऽदर्शयन्, तच्छ्रे तुमसमर्थ राजालं भोकैकपदेन स्वस्दसकल ग्रंयभिप्राय निवेदवायासुः ।। १ एथपर्यंतच प्राकृत उतारा आहे. पुढील मंचकूर प्राचीन अधारावरून पं. दीनानाथांनी दिलेली अहे. १ प्रतिष्ठानपरे । १ कामशास्त्रकतों बाघ । ३ शालिवाहन राज्ञ आग्रहातं ।।