पान:भारतीय रसायनशास्त्र भाग २.pdf/85

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

भारतीय रसायनशास्त्र [ प्रकरण

अणि असे आत्मवृत्त सांपडणे हे फारच दुर्लभ होय; अजपर्यंत आह्मीं पाहिलेल्या कोणत्याही रसग्रंथांत असे आत्मवृत्त मिळत नाहीं; या का मांमुळे एक प्रकारचे विशेष महत्व या ग्रंथास प्राप्त झालेले आहे आत्म. वृताचा संपूर्ण भाग येथे माँ उतरून घेतोंः ( अशद्धे बरीच आहेत) शैलता द्धेिः नागार्जुवो महान् ।। सत्वङ्कः च सभाग्यसमन्वितः ।। ३१७ ।। प्रार्थिो ददते व तेचदइयं ( ? ) हि बादशं ।। इवा त्वं च गई ६ नूतकरय प्रसादतः ॥ १८॥ सर्वसत्वे मायादेवी स्वरलेन तथैव च । तेषां ध्धे प्रदानं च ( अाश्च ) एलघवः प्रतारकः।। १९ ॥ कृतांजलिपुटो भूत्वा नागार्जुनपुरः स्थितः ।। पृच्छते, रसमणि विद्यादानं ददस्व मे ॥ ४२० ॥ श्रीनागार्जुन उवाच ।। साधु साधु महाप्रज्ञा ! तुहं भक्ति ( क ) वत्सल । कथयामि न संदेहो यत्त्वया परिच्छितं ॥ २१ ॥ वलीपलितहाशं च तथा कालस्य वचनं ।। यथा लोहे तथा देहे क्ष ( क ) मते नात्र संशयः ॥२२॥ सहसासवलत्वं च (१) कोटिवेधी भवेद्रसः ।। तदहं हि संप्रवक्ष्यामि भवतो हि यथाविधि ॥ २३ ॥ सत्वानां भोजनाप्योय (?) साधिता वटयाक्षणी । द्वादशानि तु चणि महाक्लेशः कृतो मया ॥ २४ ॥ तत्कालदृष्टद्रव्यागां दिव्यधानी मया श्रुता। पहष्टप्रार्थिता पश्चात् दृष्टा त्वं भव सांप्रतं ॥ २५ ॥ श्रीवट्याक्षण्युवाच । साधु साधु माहासिद्ध ! त्वद्भक्त्या तु महात्मनः । यत्कायद्वारितो भद्र तत्सर्व प्रदाम्यहम् ॥ २६ ॥ श्रीनागार्जुन उवाच । तुला त्वं यदि मे देवि ! कृष्टया द्वादशवर्षयः ।। आत्मा सत्यं च ते सत्यं ततः पश्चाङ्गवीम्यहं ॥ २७ ॥ श्रीवट्याक्षिण्युवाच । सत्यं सत्यं पुनः सत्यं महोवाचा विधाकृता ।। किंचित्प्रार्थय में सिद्ध तत्सर्वं प्रददाम्बई ॥ २८ ॥