पान:भारतीय रसायनशास्त्र भाग २.pdf/62

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

=:- 1। । ११ वे ] • कामरत्नांतील रसायनशास्त्र भांडै निक्षिप्य भूम्यते ध्वा देयं पुटं लघु । तत्क्षरिण द्रुतं गंधं शुद्धं योगेषु योजयेत् ॥ २५ ॥ गंध घृते विपक्तव्यं यावत्तैलानिभं भवेत् । वस्त्रेणांतरितं कृत्वा चालयेत्त्रिशदंतरे ॥ २६ ॥ पुनर्विंशात संग्राह्य शुढ्यष्टद्वादश क्रमात् ।। अष्टावं चतुर्थ वाऽप्यर्थं चैव समांशकं ॥ २७॥ प्रतिग्रासे तप्तखल्वे दिलमलेन भर्दयेत् ॥ ( अथ गंधकजाणा ।) +j तत् क्षिपेच्च विनायंचे जंबीरस्ससंयुतं ॥ २८॥ तांत्रे धारयेद् धर्म दिन क्या जारितो रसः ।। तं पटुझारगोमूत्रं स्तुळूराम्लै घलेपिते ॥ २९॥ हडवस्त्रे बहिर्बद्धवा मृद्धडे स्वेदयेद्बुधः ॥ कांजिके क्षारसंयुके यंत्रे पाके व्यहार्निशं ॥ ३० ॥ तदुधृत्य र (से) देयं खल्वे संपर्दयेत्क्षणम् ॥ { { संमचे पूर्ववतेष्यं यंत्रे लिप्तपुढे पुनः ॥ ३१ ॥ १।१२। कृमे पाकेन दिवसे त्रिभि ग्रसः प्रजाति । १ जीवितेन तदा तस्माद्विजं दत्वा विमर्दयेत् ॥ ३२ ॥ प्रतिग्रासे तप्तखल्वे यथाशक्त्या च जायत । 5. (अथ सूतमारणं ।) तं जीर्ण मारयेत्सूतं मारणं कथ्यते द्वः ॥ ३३ ॥ 5 अंकोलस्थ शिफां चाद्भिः पिष्ट्वा खल्वे विमर्दयेत् । सूतं गंधकसंयुतं दिनांते तद्विधयेत् ॥ ३४ ॥ ११ पुटयेशूवरे यंत्रे दिनांते तन्तं भवेत् ।। कृष्णधत्तूरतेलेन सूतं मर्यं द्वियामकं ॥ ३५ ॥ दिलैकं तत्पद्यत्रे कडपाके न ( पुटपाके न ) संशयः ॥ रसं गंधं समं मर्चे दिलं निर्गुडिकाद्रवैः ॥ ३६॥ वन्नमूषान्वितं मातं भस्मे सूतं भवेन्म (वृत्य) लम् । टैकणं मधुलाक्षां च उण गुंजा सुतोरसः ॥ ३७॥ मर्दयेभंगजद्रावैः दिनैको चादरेत्पुनः ।। ध्माते भस्मत्वमायाति शुद्ध फाटेकसानभः ॥ ३८ ॥ द्विपलं सूतराजस्य पलैक गंधकस्य च ॥ कन्यानीरेण संमई दिनमेकं निरुतरं ॥ ३९ ॥