पान:भारतीय रसायनशास्त्र भाग २.pdf/61

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

५४ भारतीय रसायनशास्त्र [ प्रकरण खल्वं लोहमयं शस्तं पाषाणोत्थाथापि वा ॥ १० ॥ अजीर्ण चाव्यबाजं च यः सुतं पातयन्नर:। ब्रह्महा स दुराचारो मंत्रद्रोही महेश्वरि ॥ ११ ॥ रामठे पचलवणं तथा क्षारचतुष्टयं । ** *त्रिकदं शंगवेरं च सातलंगरसाप्लुतं ॥ १२ ॥

  • - पिंडमध्ये रसं दत्वा स्वेदयेत्सप्तवासरं । ।

। ११ मारणालेपमृद्धांडे ( १ ) ग्रासाथ जायते ध्रुवं ॥ १३ ॥ }} TITE :एतदेव रसं यत्नात् जंबीरनीरसंयुतं । दिनैकं धारयेद्धभै मृत्पात्रे वा मृतो भवेत् ॥ १४ ॥ तदा ग्रासः प्रदातव्यः स्वर्णशुद्धिः शनैः शनैः । 1 चतुर्दशीदनान्यंत क्राज्जोर्णस्य चालयेत् ॥ १५ ॥ सूतं स्वर्ण व्योम शंखतुल्यं भाद्रवैर्दिन । मर्दयेदीजसंयुक्तं चावा चारणयंत्रके ॥ १६ ॥ सर्वकै मूलंकाद्रावदेनमेकं तु भदेयत् । । गर्भयंगतं पाच्य मंत्रयेत्पूर्ववद्रसं ॥ १७ ॥ । व्रह्मदडी मेघनादं चित्रकं कटुतुंबिका । बद्भवल्ली बला कन्या विकट्वर्कस्तुपयः ॥ १८॥ कंदोरमा छ निर्गुडी लता जाती जयंतिका । विष्णुक्रांती हस्तिशृंडी ददुन्नो श्रृंगराट् पटुः ॥ १९॥ गुडूची लांगली नरिकगाली-मोरगाः ।। कोकमाची च देती च ०००। ... ॥ २० ॥ एताः समस्ताः व्यस्ताः वा देया ह्यष्टदशाधिकाः । उक्तस्थाने प्रयोक्तव्याः रजराजस्य (कर्मणि ? ) ॥ २१ ॥ ( वालुकायंत्रः) । अथ हिंगुलशुद्धिः । मेणक्षीराम्लबद्धानां दरदं घर्मभावितम् । सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितं ॥ २२ ।। 1 अथ गंधकशुद्धिः ।। शुकपक्षसमच्छायो नवनीतसमप्रभः ।। असणः कठिणः स्निग्धः श्रेष्ठ गधः स उच्यते ॥ २३ ॥ साज्यभांड पयः क्षिप्त्वा मुख वस्त्रेण वेष्टयेत । तत्पूर्वे चुर्णत गंध भावेण बाधयेत्पुनः ॥ २४॥