पान:भारतीय रसायनशास्त्र भाग २.pdf/59

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

। भारतीय रसायनशास्त्र [ प्रकरण अग्निसुख द्विजातीनां पा(या)चकानां विशेषतः । गोप्यं गोप्यं महागोप्यं देवानामपि दुर्लभम् ॥८॥ रसप्रतिक्रियां कृत्वा गोप्पं नैव प्रकाशयेत् । वनितापुत्रमित्रादि गोप्यं सिद्धि प्रदायकं ॥९॥ ( प्रयोग २ रा. ) आनीय बहुपत्नेन संधलं तौलकद्वयं ॥ वसुराद्यं शिवं चायं मायाविइसमन्वितं ॥ १० ॥(?) बीजवयं चाष्टशतं प्रजपेत्संबोपरि । अशीतितोलकमानं कृष्णधनुसमुद्भवं ॥ ११ ॥ दुग्धमानीय यत्नेन चाष्टोत्तरशतं जपेत् ॥ वस्त्रयुक्तेन सूत्रेण दुग्धमध्यें विनिक्षिपेत् ॥ १२ ॥ उत्तापं ज्वालयेद्धीमान् मंदमंदैन वन्हिना ।। रिपुर्वेदार्धपर्यंतं (१) अर्धशेषं भवेद्यदि ॥ १३ ॥ तदैवोत्तोल्य तद्व्यं दग्धं खोये विनिक्षिपेत् ॥ | ततः परीक्षा कर्तव्या ।। निधूमं पावके द्रव्यं दृष्ट्वा उत्थाप्य यत्नतः ॥ १४ ॥ तत्रैव प्रजपेन्मंत्रं सर्व मंगलपात्मकं ।।। सार्धन तोलनं ताम्नं वन्द्विमध्ये विनिक्षिपेत् ॥ १५ ॥ था वहिस्तथा तानं दृष्ट्वा उत्थाप्य यत्नतः ॥ गुंजाप्रमाणं तद्रव्यं सत्यं सत्यं हि शंकरि ॥ १६ ॥ रौप्यं भवति तद्रव्यं नान्यथा शंकरादितं ॥ अन्यमतेन ।। डासमेकं गृहीत्वा तस्य सुखे शिवीर्य पूरार्थत्वा सर्पस्य सुख गुदंच द्वा नूतनमृण्मयस्थालीमध्ये संस्थाप्य व सदादिना संलिप्य निर्जनस्थान प्रातरारम्प पुनः प्रात: नदिना ज्वालं दद्यात । ततः शुभक्षणे धालीप्रखपध्दत्य सर्प अस्प विहाय शिववीर्य गृण्हीयात् । ततस्तोलकमितता तस्मिन् गलितताने रकिकमाचे तत् शिवीर्यं दद्यात् । तेन तत्क्षणादेव तत्तानं सुवर्णाभूतं जातामेति । आदौ शिवाचन पश्चात् योग एष प्रकर्तव्यः ॥ १७ ॥ इति दत्तात्रेयतंत्रे ईश्वरदत्तात्रेय संवादे रसायनं नाम त्रयोदशः पर में त्रयोदशः पटलः ॥ १३ ॥