पान:भारतीय रसायनशास्त्र भाग २.pdf/33

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

भारतीय रसायनशास्त्र [ प्रकरण संजातास्तन्मलान्नानाधातवः सिद्धिहेतवः ।। यावदग्निमुखार्द्रतोन्यपतनूरिसारतः ।। शतयोजननिम्नांस्तान्कृत्वा कूपांस्तुपंच च ।। • * सर्वधातुगतं तेजो मिश्रितं यत्र तिष्ठति ।। तस्मात्स मिश्रकः प्रोक्तो नानारूपफलप्रदः ॥ रामायण ( १-३६।३७ ) पुरा राम कृतोद्वाहः शितिकंठो महातपाः ।। दृष्ट्वा च भगवान्देवी मैथुनायोपचक्रमे ॥ तस्य संक्रीडमानस्य महादेवस्य धीमतः । शितिकंठस्य देवस्य दिव्यं वर्षशतं गतं ॥ ततो देवाः पुनरिदं ऊचुश्चापि हुताशनं ।। आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥ तदग्निना पुनव्र्याप्तं संजातं श्वेतपर्वतं । दिव्यं शरवणं चैव पावकादित्यसंनिभं ॥ | * यदिदं क्षुभितं स्थानात् मम तेजोऽह्यनुत्तमं ।। यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥ एवमुक्तः सुरपतिः प्रमुमोच महाबलः ।। तेजसा पृथिवी येन व्याप्त सगिरिकानना ॥ प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ।। ते गत्वा परमं राम कैलासं धातुमंडितं ।। अग्नि नियोजयामासुः पुत्रार्थं सर्वदेवताः । देवकार्यमिदं देव समाधत्व हुताशन ! ॥ शैलपुत्र्यां महातेजो गंगायां तेज उत्सृज । देवतानां प्रतिज्ञाय गंगामभ्येत्य पावकः ॥ गर्भ धारय वै देवि देवतानामिदं प्रियं । इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् ॥