पान:भारतीय रसायनशास्त्र भाग २.pdf/220

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

उतारे व टिपणे. २१३ शुद्धं नागं इतं क्षेप्यं तैले चैरंडके पुनः ॥ द्राव्यं द्राव्ये पुनः क्षेप्यं यावद्वारशतं भवेत् ॥ ९५ ॥ पुनस्तस्मिन्द्रुते देया वाटिका वडवामुखी ॥ द्वित्रिवारं प्रयत्नेन नागस्येत्थं मुखं भवेत् ॥ ९६॥ ग्रसते सर्वलोहााने सत्वानि विविधानि च ॥ यदा न ग्रसते तस्मात् वटी देया पुनः पुनः ॥ ९७ ॥ मधुकपुष्पं यष्टीकं रंभाकंदं घृतं गुडं ॥ तिलतैलमजाक्षीरं क्षौद्रतुल्यं च तुयत्थकं ॥ ९८ ॥ तन्मध्ये कठिन धातुं त्रिधा सिंत्सुतापिताम् ॥ मृदुत्वं याति चित्रं सूत्रे (तं? ) योग्यं न संशयः ॥ ९९ ॥ वसुभद्रारसनाथ त्रिधा सिंच्यं सुताापितं ॥ लोहवत्काठिना धातुः मृदु स्यात्सिक्थकोपमं ॥ १०० ।। अति स्थूलस्य भेकस्य निवायांत्राण तत्र वै ॥ चूर्णतं टंकण क्षिप्तवा तद्भांडं शंखनेद्भुवि ॥ १ ॥ त्रिसप्ताहं समुद्धृत्य तद्रापे मृदुतां व्रजेत् ॥ स्वर्ण वा यदि वा रौप्यं मृदु स्यात्पन्नयोग्यकं ॥ २ ॥ तन ( णं ) ज्योतीयमूलेन मातुरूंगरसेन च ॥ त्रिदिनं मर्दयेत्सूतं गगनं ग्रसते क्षणात् ।। ३ ।। भूनागसूक्ष्मचूर्णतु टंकणेन समं भवेत् ॥ तच्चूर्ण तु द्रुते नागे बाह्य शतगुणं धमेत् ॥४॥ गुह्याख्यं तद्भवेत्सिद्धं ग्रासं तस्यैव वक्ष्यते ॥ शिलागंधकमाक्षीकैथूनागढ़वपेषितैः ॥ ५ ॥ मूषागर्भ लिपेत्तेन गुह्याख्यं तत्र निक्षिपेत् ।। भुक्ते तस्मिन् क्षिपेत्स्वर्ण स्तोकं स्तोकं धमन् धमन् ॥ ६ ॥ ग्रसते भारसंख्यां तु भूपालप्यं पुनः पुनः ॥ मुंचत्यसौ द्रुते नागे गुह्याद्रुह्यं प्रकाशितं ॥ ७ ॥ ( १ मुक