पान:भारतीय रसायनशास्त्र भाग २.pdf/219

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२१२ भारतीय रसायनशास्त्र, कृष्णपक्षे चतुर्दश्यामष्टम्यां ग्रहणेऽथवा ।। नृकपाले वतगुंजा वापयेत शुद्धभूमिषु ॥ ८३॥ - सेचयत्सलिलं नित्यं यावत्फलवती भवेत् ॥ मंत्रपूजां ततः कृत्वा पुष्ये ग्राह्य फलानिवै ॥ ८४ ॥ ॐ नमो भगवति चैतवाल्ल श्वेतपर्वतवासिनि सर्वकार्यं कुरु कुरु अग्रह ते नमो नमः स्वाहा ॥ अनेन मंत्रेण सर्वकर्म कुर्यात् ॥ शुद्धताम्रपलं वैतं विंशत्युत्तरकं शैतं ॥ एकैकं पूर्वबीजानां सम्यक् रुध्वा धर्मदृढ ॥ ८५ ॥ तत्तानं जायते तारे शंखकुंदेंदुसंनिभं ॥ तारं तज्जायते स्वर्ण सुद्धा बध्यरीतिका ।। ८६ ॥ भनागानां रसैमर्थ शुद्धं तालं दिनावधि ॥ तत्पिड भं ( है ) डिकामध्ये तोलकांशे निरोधयेत् ॥ ८७ ॥ ताम्रपत्राणि तत्पश्चाट्टावकेन निरुध्य च ॥ भंडिका भस्मनापूर्य रुध्वा चंडाग्निना पचेत् ॥ ८८ ॥ पंचयामात्समुद्धृत्य निष्कटंकण संयुतं ।। मूलभूषागतं धाम्यं गुटिका ताँ समुद्धरेत् ॥ ८९ ॥ स्वांगशीतं समाहृत्य मूषायां प्रकटं धमेत् ॥ वारत्रयं क्षिपेत्तास्मन् वटिकां वडवामुखीम् ॥ ९० ॥ मुखं तस्य भवेत्तीवं शुद्ध वगं द्रवत्यलम् ॥ यदा न ग्रसते तस्माद्वटीं देया पुनः पुनः ॥ ९१ ॥ जीर्णे शतगुणे वगै ततस्ताम्रस्य दापयेत् ।। द्रुतस्य शतभागेन तत्तारं जायते शुभं ॥ ९२ ॥ गंधकं धूमसारं च फदकडी टंकणं समं ।। एरंडबाजमज्जाऽपि सर्वेषां द्विगुणा भवेत् ॥ ९३ ॥ भूनागाः सर्वतुल्याः स्युः सर्वमेकत्र भर्दयेत् ॥ चणमात्रा वटी काय ख्यातोऽयं वडवामुखः ॥ ९४ ॥ [१ फलं बुधै [ २ द्रुतं । [ ३ पलैकं ।।