पान:भारतीय रसायनशास्त्र भाग २.pdf/221

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२१४, भारतीय रसायनशास्त्र. भूनागं टंकणं तुल्यं सूक्ष्मचूर्णं तु कारयेत् ॥ तं वाहयेद्भुतं वगं यावच्छतगुणं धमेत् ॥ ८ ॥ ततः शतगुणं वंगं तस्यैवोपरि वाहयेत् ॥ स्तोकं स्तोकं धमेश्चैव ग्रसते नात्र संशयः ॥ ९ ॥ तालकं सैंधवं तुल्यं भूनागद्रवपेषितं ॥ मूषागर्भे लिपेत्तेन तद्वंगं तत्र निक्षिपेत् ॥ १० ॥ स्तकं स्तोकं क्षिपत्तस्मिन् बिडं दत्वा धमन् धमन् ॥ भारसंख्यां ग्रसत्येव गुह्यवंगमित स्मृतं ॥ ११ ॥ द्रुतं वंगे विनिक्षिप्तं यावत्संख्या न संशयः ॥ तावद्भुते न संदेहः सिद्धयोग उदाहृतः ॥ १२ ॥ क्षिप्तवाऽथ माहिषे शंगे मर्दयेदग्निपाचित्ते ॥ निष्कमेकं भवेद्यावत्तावन्मर्च विनि क्षिपत् ॥ १३ ॥ तद्भवेद्रसतुल्यं तु समादायाथ तत्समं ॥ पारदं शुद्धहेमं च सत्वं भूनागसंभवं ॥ १४ ॥ चत्वारिंन्महाभागा मर्छ जंबीरजद्रवैः ॥ तग्दालक विशोप्याथ कल्के भूनागसंभवे ॥ १५ ॥ मूषागर्भ विलेप्यादौ तस्यां गोलं निरोधयेत् ।। धमेत्तीवाग्निना तावद्यावन्नागावशेषितं ॥ १६ ॥ सर्ववन्द्र सते दत्ते गुह्याख्यं योगङ्गमुमं ॥ सिद्वैमहासुरवरै रससिडकमै ॥ बंधं हठात्यारिमंत्रबेलन तैश्च ।।। तस्माद्विाशिष्ठमनुजैः कृतमंत्रजापैःकायतरे रसवरे रसबंधनं च ॥ ११७ ॥ इति श्रीपार्वतीपुत्रनित्यनाथसिद्धविरचितेरत्नसारकरे ऋडिखंडे विंशत्युपदेशः समाप्तः ॥ २० ॥ समाप्तोऽयं ग्रंथः ॥ ( १ द्रुते नंगे।