पान:भारतीय रसायनशास्त्र भाग २.pdf/216

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

उतारे व टिपणे, २०९ वज्रमूषागत रुध्वा ध्मातं खोटं भवेतु तत् ॥ वैताभ्रकं च सत्वं च तार तीक्ष्णं च माक्षिकं ॥ ४३ ।। समं चूयं कृतं रठे खोटांग शुद्धसूतकं ।। हरिताळं द्वयोः सूक्ष्म मर्च मद्यं च पूर्ववत् ॥ ४४ ॥ महदग्निगतं ध्मातं खोटं भवति तद्रसं ॥ पारद गंधकं तुल्यं मर्चे कन्याद्रवैर्दिनं ॥ ४५ ॥ तोले द्विगुणं गंधं दत्वा मूषाघरोत्तरं ॥ रुध्वा संधीन् विशेाब्याथ कोष्टीयंत्रे दृढा (ढ) धमन् ॥ ४६॥ तत्सूतं जायते खोटं गंधकं धमितं भवेत । उक्तानां खोटबद्धानां मुखं कुर्यात्तदुच्यते ॥ ४७ ॥ वचा चांडालिनीकंदब्रह्मदंडीयमूलकं ॥ गंधकं टंकणं तुल्यं भानुदुग्धेन पेषयेत् ॥ १८ ॥ चणमात्रां वटीं कृत्वा पूर्वसूते दृते क्षिपेत् ॥ एकमेकां धमेन्नैव वटिकासप्तमं क्रमात् ॥ ४९ ॥ ग्रासते सर्वलोहानि यथेष्टानि न संशयः ।। ग्रसदेयं यथाशक्या पूर्ववत्सारयेत्ततः ॥ ५० ॥ मुखं बद्ध्वा नियुंजीत तारे तात्रे भुजंगमे ।। तत्सर्वं जायते स्वर्ण वेधं दशगुणं मतं ॥ ५१ ॥ सिद्धयोगे समाख्याता सदृ ( म्य) दृष्ट्वा गुरोमुखात् ॥ सूतानं गंधकं शुद्धं तृणजातीयमूलकं ॥ ५२ ॥ तत्सर्वं मातुलिंगालैर्दिनमेकं समं समं ॥ शुद्धानि ताम्रपत्राणि तेन कल्केन लेपयेत् ॥ ५३ ।।। रुध्वा गजपुटे पच्यात् पुनरुधात्थ लेपयेत् ।। एवं पुटत्रयं पक्वं तत्तानं कांचनं भवेत् ।। ५४ ॥ रसं (क्तं ) स्नुहोपयोभिश्च ताम्रपत्राणि लेपयेत् ॥ . कारयेदशितप्तान नास्मन्क्षीरे निषेचयेत ॥ ५५ ॥ २७