पान:भारतीय रसायनशास्त्र भाग २.pdf/214

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

उतारे व टिपणे, २०७ तत्र पूर्वरसं रुध्वा ध्माते बद्धो भवेद्रसः ॥ ककटी लांगली कंदवै मद्य दिनत्रयं ॥ १७ ॥ वंध्या कर्कोटकी कंदे तत्र तं संनिवेशयेत् ।। कंदबाह्य मृदा लेप्य सर्वतोंऽगुलमात्रकम् ॥ २८ ॥ शुष्कं तु तत्पुटे पच्यात त्रिदिन परिवर्तयेत् ।। समुत्दृत्य पुनर्मद्य पूर्वकंदद्रवैख्यहं ॥ १९ ॥ पूर्ववत्पुटपाकेन जायते पारदो मृतः ।। हंसपद्याद्रमर्च सप्ताह शुद्धपारदम् ।। २० ॥ क्षीरकंदद्रवे तं वै क्षिप्त्वा तं वै मृदा लिपत् ॥ करीषाग्नौ दिनं पच्यात् पूर्ववन्मर्दयेत्पुनः ॥ २१ ॥ कंद सिस्वा पचेत्तद्वत् तो मर्यं च पूर्ववत् । क्षीरकंदोदरे रुद्धवा मुद्रालिप्तं च शोषयेत ॥ २२ ॥ सम्यग्गजपुटे पच्यात् मृतो भवति निश्चितं ।। कृत्यताम्रमयं ( यो ) रक्तं विस्तीर्ण चतुरंगुलं ॥ २३ ॥ उत्तम चांगुलीकं तु सुदृढ वर्तुलं समं ॥ गंधकं पारदं तुत्थ्यं कुर्यात्खल्वे तु कजलीं ॥ २४ ॥ तत्कज्जलं ताम्ररुध्या मूषामध्ये विनिक्षिपेत् ।। तं चक्रं मुष्टिका वक्रे दत्वा रुध्वाथ शोषयेत् ॥ २५ ॥ तं पचेचंडिकायंत्रे द्वियामं लघुवन्हिना । । उद्धृत्य ग्राहियेचक्राद्रसराजं पुनः पुनः ॥ २६ ॥ ततुल्यं टकणं काचं उध्र्वाधस्तस्य दापयेत् ॥ अंधमूषागतं धाम्यं एवं वारत्रये कुते ॥ २७ ॥ रसद्रो जायते बद्धो ह्यक्षीणो नात्र संशयः । । इंसपादी क्षीरकंदरसैर्मर्च दिनत्रयं ॥ २८ ॥ रसं तत्क्रौचपादे तु क्षिश्वा चेदं मृदा लिपेत् ॥ करीषाग्नौ दिनं पच्यात् अथ पूर्ववैख्यहं ॥ २९ ॥ (१ सदृढे । २..