पान:भारतीय रसायनशास्त्र भाग २.pdf/213

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२०६ भारतीय रसायनशास्त्र कोष्ठीयंत्रे वंकनाले किट्टे दत्वा समाहरेत् ॥ तद्रसो वर्तुळाकारो प ( क्ष १) णबंधो भवेद्रसः ॥ ४ ॥ आरण्यमल्लकाद्रावैर्भूषां कन्याद्वैश्च वा ॥ द्रवैहरककुर्या वा नरमूत्रयुतं रसं ॥ ५ ॥ त्रिदिनं मर्दयेत्खल्वे सूत्रं दत्त्वा पुनः पुनः ॥ तद्वटी भाषपिष्टेन लिदवा धाम्यं च पूर्ववत् ॥ ६ ॥ तद्वत्स॒तो भवेद्बद्धो तच्छोकाद्यवटकणैः ॥ मर्कटीमूलजद्रावैः पारदं मर्दयेत् दिनं ।। ७ ।। मर्कटीमूलजे पिंडे क्षिपेत् तन्मर्दितं रस ।। तत्पिडं वज्रमूषायां रूद्धा तीव्राग्निना धमेत् ॥ ८ ॥ जायते खोटबद्धोऽयं सर्वकार्यकरक्षमः ॥ अर्कमूलं रविक्षीरैः पिष्वामूषा घनं क्षिपेत् ॥ ९ ॥ 1 , तन्मध्ये जारितं सूतं क्षिप्त्वा रुध्वाथ रोधयेत् ॥ मृण्मये संपुटे तं च निरुध्याल्लोहसंपुटे ॥ १० ॥ ततो गजपुटे पच्यात् पारदो बंधमाप्नुयात् ॥ जलकुंभ्या द्रवैः सूतं मर्दयेदिवसत्रयं ॥ ११ ॥ ... जलकुंभ्यादनं ( ? ) मूषां कृत्वांते प्रक्षिपेत्तु तत् ॥ रुद्धवा तं वज्रभूषायां छायाशुष्का पुटेल्लघु ॥ १२ ॥ उत्पलैकैकवृद्धो तु विंशद्रारं पुटैः पचेत् ॥ ततो गजपुटं देयं सम्यग्बद्धो भवेद्रसः ॥ १३ ॥ एकवीराद्रवर्मर्च त्रिदिन शुद्धपारदम् ।। एकवीराकंदकल्के ब्रह्ममूषां प्रलेपयेत् ॥ १४ ॥ तस्यां पूर्वरसं कृत्वा ध्यातो मद्धो भवेद्रसः ।। आरक्तक्षीरकंदोत्थद्रवैः स्त्रीस्तन्यसंयुतम् ।। १५ ।। त्रिदिनं पारदं मर्च वज्रकंदद्रवैदिनम् ।। क्षीरकंदस्य कल्केन वज्रमूषां प्रलेपयेत् ॥१६॥