पान:भारतीय रसायनशास्त्र भाग २.pdf/210

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

उतारे व टिपणे. पुष्यन्वेवं कृते त्रीण शतानि द्वादशाधिकान् । पश्चाद्दढे काचमये कूपे द्वात्रिंशयामके ।। १९ ॥ वालुकाग्नि प्रदद्याच्च स्वांगशीतं समुद्धरेत् । ... तलभस्म गृहीतव्यं वेधयेद्रूप्यशुद्धके ॥ २०॥ शुद्धहेम भवेत्तन नात्र कार्या विचारणा ।। दृष्टप्रत्यययोगोऽयं कथितो नात्र संशयः ॥ २१ ॥ ॥ अथ वर्णवृद्धिप्रकारः ॥ गोमूत्रे कांजिके वाथ कुलत्थे वासरत्रयम् । ताप्यकं स्वेदयेत्पश्चाल्लोहपात्रे प्रमर्दयेत् ॥ २२ ॥ तप्त खल्वन संमर्च सेचयेनिंबुजद्रवैः ।। सैंधवं दापयेत्पश्चाच्चतुर्थाशं विशेषतः ॥ २३ ॥ भागैकं ताप्यकं सूतभागास्त्रीण्येव कारयेत् ।। मर्दयेनिबुतोयेन दृढवस्त्रेण गालयेत् ॥ २४ ॥ वखे लग्ना तु या पिष्टी ग्राहयद्भिषगुत्तमः । । एवं कृते द्वित्रिवारे ताप्यसत्वं ग्रसेद्रसः ॥ २५ ॥ पिष्टीगोलस्तु कर्तव्यो मूषायां मापयेत्सुधीः । इंद्रगोपनिभं ग्राह्य ताप्यसत्वं सुशोभनं ॥ २६ ॥ हीनवणेऽपि गद्याणे वल्लमात्रं तु तुत्थकं । वल्लमात्रं च कल्कं च हेमैकत्र प्रगालयेत् ॥ २७ ॥ तत्सुवर्णस्य पत्रण कार्याण्येव तु लेपयेत् । तुत्थकं पीजपूरेण रसेनापि प्रदीयते ॥ २८ ॥ गैरिकेण समं कृत्वा हेमपत्राणि लेपयेत् ।। गंदवन्हौ च पुटयेत् द्वित्रिवार पुनः पुनः ॥ २९ ॥ कुंकुमाभं सुवर्ण च जायते नात्र संशयः । वार्तिकेंद्राः कुरुध्वं हि सत्यं गुरुवचो यथा ॥ ३० ॥ द्वौ वण वर्धते सम्यक् नात्र कार्याविचारणा ॥ ३० ॥ १० येत्तारशुद्धके । २ मर्दयेत् । ३ B, प्रमर्दयेत् । B,