पान:भारतीय रसायनशास्त्र भाग २.pdf/208

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

उतारे व टिपणें. ३०१ ब्रह्महत्यादिका हत्या भवेयुस्तस्य सर्वदा । मुक्तं द्वादशभिर्दोषैः यस्तु दयाञ्च पारदं ॥ १९ ॥ महीयान् इह लोकेशः....पुण्यभाग्भवेत । दोषद्वादशत्यक्तेन देहनीरोगतां नयेत् ॥ ६० ॥ संस्कारैद्वीपसंख्यैश्च संकृतो देहलोहकृत् ।। संस्काराष्टदशः प्रोक्ताः सर्वकर्मविधायकाः ॥ ६१ ॥ संस्कृतेन रसेनैन रर्वेसामर्थ्यता भवेत् । अश्वमेधादिकं पुण्यं संस्कारेण ( तु ) कृते शुभे ॥६॥ फलं प्राप्नोति तत्सर्वं नान्यथा वचनं मम । रसप्रकाश सुधाकरांतील उतारा. थाच्या अकराव्या अध्यायांत भारतीय विद्येचीं कांहीं कौतुके दिली आहेत. त्या अध्यायांतील कांहीं भाग येथे उतरून घेतः । अथातः संप्रवक्ष्यामि धातून कौतुकं परम् । स्वानुभूतंमया किंचित् श्रुतंचेच्छास्वतः खलु ॥ १ ॥ तदहं कथयिष्यामि येन कृत्वा सुखी भवेत् । रसकं दरदं ताप्यं गगनं कुनटी समं ॥ २ ॥ रक्तस्नुहोपयोभिश्च मर्दयेदिनसप्तकम् । जलयंत्रेण वै पाच्यं चतुर्विंशतियामकम् ॥ ३ ॥ तेन वेध्यं द्रुतं ताम्र तारं वा नागमेव वा ।। सहस्रवेधी तत्कल्को जायते नान्य संशयः ॥ ४ ॥ एकभागस्तथा सूतो वज्रवल्ल्याथ मर्दितः । खल्वे त्रिनेम्यास्वरसे पंचभागसमन्विते ॥ ५ ॥ वेत्रयष्टया च रागिण्या पीतं कल्कं प्रजायते । षोडशांशेन दातव्यं द्रुते तान्ने सुशोधिते ।। ६ ।। [यत् । २ यत्कृत्वा ना सुखी० । ३ बिर्निष्पाच्य० ।। २६