पान:भारतीय रसायनशास्त्र भाग २.pdf/207

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२०० भारतीय रसायनशास्त्र. साधकानां फलमुत्पत्तिः देह लोह रसायकं । मृण्मयः कंचुकस्त्वेकोऽपरः पाषाणकंचुकः ॥ १७॥ तृतयो जलजो ज्ञेयो द्वावुभौ नागवंगयोः । कपालीकालिका रक्षेत् नागे श्यामा कपालिकः ॥ ४२ ॥ यादृशी चोत्तरा दुग्धे तदुग्धोबैकपालिके। पंचवर्णा भवेत्श्यामा कालिका कृष्णवर्णका ॥ ४९ ॥ सदा सुतस्य जायते सहजा सप्त कंचुकाः ।। मलदोषो भवेदेको द्वितीयो वहिसंभवः ॥ ५० ॥ विषदोषस्तृतीयस्तु चतुर्थो दर्प संज्ञकः ।। उन्मत्तः पंचमो दोषः दोषाः पंच सदा रसे ।। ५१ ॥ मृण्मयात्कंचुकात्कुष्ठं जायेतैव शरीरिणां । पाषाणे जायते जाड्यं वातरोगाश्च वार्षितः ॥ ५२ ॥ कुर्यातां चुल्हरी देहे नागवंगकपालिके । गजचमाणि दद्रुणि कुरुते कालिका सदा ॥ ५३॥ पांडुरोगस्तथा मेहो दुनतानि च कामलम् ।। जायते चित्रकुष्ठं च श्यामाकंचुकसंभवं ॥ ५४ ॥ हंति तेजः शरीरस्य मलः पारदसंभवः ।। सद्ययातं करोत्यग्निं विषं चूर्णं करोति च ॥ ५५ ॥ दर्पदंगं स्फुटत्येवोन्मत्तादुन्मत्तता भवेत् ।। दोषद्वादशभिस्त्यक्तो देहे नीरोगतां नयेत् ॥ ५६ ॥ संस्कारे द्वीपसंख्यैश्च संस्कृतो देहलोहकृत् ।। संस्काराष्टादशं प्रोक्तं सर्वकर्मविधायकम् ॥ ५७ ॥ संस्कृतेन रसेनैव सर्वसामर्थ्यता भवेत् । युक्तं द्वादशभिदौफेर्यस्तु दद्याश्च पारदम् ॥ ५८ ॥ १। देहलोहस्य साधकं । ० रसयनं । २ । देहनीरोगतां ।। ३। द्वीपसंख्यैनम । अष्टादशभिः ।।