पान:भारतीय रसायनशास्त्र भाग २.pdf/199

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१९२ भारतीय रसायनशास्त्र. अन्यथा यो विमूढात्मा मंत्रदीक्षाक्रमाद्विना ।। कर्तुमिच्छति सूतस्य साधनं गुरुवर्जितः ॥ ९ ॥ नासौ सिद्धिमवाप्नोति यत्नकोटिशतैरपि । तस्मात्सर्वप्रयत्नेन शास्त्रोक्तां कारयेत् क्रियाम् ॥ १० ॥ सम्यक्साधनसोद्यमा गुरुयुता राजाज्ञयालंकृताः। नानाकर्मपराङ्मुखा रसपश्चाढ्या जनैश्चार्थतः ।। मात्रायंत्रमुपाककर्मकुशलाः सर्वोषधे कोविदाः । तेषां सिद्धयति नान्यथा विधिबलात् श्रीपारदःपारदः।।११।। रसशास्त्र प्रदातव्यं विप्राणां धर्महेतवे ।। राज्ञे वैश्याय वृध्यर्थं दास्यार्थमितरस्य वा ॥ १२ ॥ गुरौ तुष्टे शिवस्तुष्येत् शिवे तुष्टे रसस्तथा ॥ रसे तुष्टे क्रियाः सर्वाः सिद्धयंत्येव न संशयः ।। १३ ।। रसविद्या दृढं गोप्या मातुर्गुह्यमिव ध्रुवम् । भवेद्वीर्यवती गुप्ता निवर्या च प्रकाशनात् ॥ १४ ।। न रोगिविदितं कार्य बहुभिर्विदितं तथा । रोगिणा ( णः णां ) बहुभिज्ञातं भवेन्निर्वीर्यमौषधम् ॥१५॥

  • रसशाला प्रकृर्वीत सर्वबाधाविवर्जिते ( तां ) सर्वोषधमये देशे रम्य (स्ये ) कूपसमन्विते ॥ १६ ॥ यक्षत्रक्षसहस्राक्षदिग्विभागैतिशोभने । नानोपकरणोपेतां प्राकारेण सुशोभितम् ॥ १७ ।। शालायाः पूर्वदिग्भागे स्थापयेद्रसभैरवम् ।। वह्निकमणि चाशेये याम्ये पाषाणकर्म च ॥ १८ ॥ नैऋत्ये शास्त्रकर्माणि वारुणे क्षालनादिकम् ।

शोषणं वायुकोणे च वेधकर्मोत्तरे तथा ॥ १९ ।। * र. १. स; अध्याय ७ वा, श्लोक १- ते ३५ पहा. १५ ०शलाका हिच कुंडिनी ।