पान:भारतीय रसायनशास्त्र भाग २.pdf/191

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१८४ भारतीय रसायनशास्त्र. [ प्रकरण संवत्सरार्ध नलिकास्थितं श्व| पुच्छं ऋजुत्वं न भजत्यवश्यम् ॥ ४ ॥ ग्रंथेषु सत्स्वपि मया क्रियते किमेष । ग्रंथः स्वबुद्धिावभवेन परं ममघ्यं ( ? ) ॥ चेतः स्वभावचपलत्वमपि प्रभावात् ।। रवद्योतको दिनमणावुदिते किमस्तु ॥ ५॥ सतां गुणोत्कृष्टतया लभेत । गुणाधिकत्वं ग्रथितं रसामृते । स्पर्शेऽपि संस्पर्शनतो न चित्रं । भवेदयो हेम जन प्रसिद्धम् ॥ ६॥ किमष्यपूर्व ग्रथितं मयात्र। क्वचित् चित्तत्तत्करणीयमव ।। सतामपूर्व न हि किंचिदस्ति । ते ज्ञानिनः स्वांतदृशः प्रसिद्धाः ॥ ७ ॥ सलुश्रुताचार्यचर प्रयुक्तम् ।। सत्पार्थिवद्रव्यगुणं विचार्थ ॥ शैवं पुरस्कृत्य रसावतारः ।। संरच्यतेऽ यं जनतापहारः ॥ ८॥ ग्रंथकाराने नंतर आपल्या ग्रंथांतील विषयांची सूचि याप्रकारे दिलेली आहेः---.. तत्रादा रसवर्णनं तदनु हो दोबा गुणस्तस्य वै ।। शुद्धः संस्कृतिरष्टधा सुमुखता ग्रासादिमानं ततः ॥ भूतिस्तस्य च खोटपाटगुटिका मूच्छजलौकामृतिः । पिष्टी संक्रमणं च धातुषु तथा वन्हौ स्थिरत्वं भुव॥ १४ ॥ सहारसाश्चेपिरसा तुत्थकाभ्रविषाणि च ।। तथा लोहानि रत्नानि रसवर्गः प्रकीर्तितः ॥ १५ ॥ नामजतिर्गुणान् शुद्धिं संस्कारांश्च यथाक्रमं ॥ | वक्ष्ये समासतस्तस्य रसकर्मोपयोगिनः ॥ १६ ॥ पित्ततैल वसामूत्र विवेकः क्रियते क्रमात् ।। क्षाराणां मधुरादीनां रसानां चापि निर्णयः ॥ १७ ॥ वातपित्तकफानां च कोपनं शमनं तथा ॥ लक्षणं प्रकृतेश्चापि नाडीमूत्र परीक्षणात् ॥ १८॥