पान:भारतीय रसायनशास्त्र भाग २.pdf/19

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले आहे
१०
[ प्रकरण
भारतीय रसायनशास्त्र



तस्मिन्नाधाय मनः स्फुरदखिलं चिन्मयं जगत्पश्यन् ॥
उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोति ॥ २३ ॥
अस्तं हि यांति विषयाः प्राणांतःकरणसंयोगात् ॥
स्फुरण नेंद्रियतमसां नातः स्फुरतश्च दुःखसुखे ।। २४ ॥
रागद्वेषविमुक्ताः सत्याचारा नरा मृषा रहिताः ॥
सर्वत्र निर्विशेषा भवंति चिद्ब्र्ह्मसंस्पर्शात् ।। २५ ॥
तिष्ठन्त्यणिमादियुता विलसद्देहा मुदा सदानंदाः ।।
ये ब्रह्मभावममृतं संप्राप्ताश्चैव कृतकृत्याः ॥ २६ ।।
आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणां ।।
श्रेयः परं किमन्यत् शरीरमजराम विहायैकम् ॥ २७ ॥
यज्जरया जर्जरितं कासश्वासादिदुःखवशमाप्तम् ।।
योग्यं तन्न समाधौ प्रतिहतबुद्धींद्रियप्रसरम् ॥ २९ ॥
*बालः षोडशवर्षों, विषयरसास्वादलंपटः परतः ।।
यातविवेको वृद्धो; मर्त्यः कथमाप्नुयान्मुक्तिम् ॥ ३० ॥
आस्मन्नेव शरीरे येषां परमात्मनो न संवेदः ॥
देहत्यागादूर्ध्वं तेषां तद्ब्रह्म दूरतरम् ॥ ३१ ॥
तस्माजीवन्मुक्तिं समीहमानेन योगिना प्रथमं ॥
दिव्या तनुर्विधेया हरगौरीसृष्टिसंयागात् ॥ ३२॥

 जीवन्मुक्ति पाहिजे असेल तर रसयोगाने पिंडस्थैर्य करून घेतले पाहिजे. हाच गोविंदाचार्यांचा आशय आहे.


 * गोविंदपूज्यपादांच्या वरील आर्येची तुलना, शंकराचार्याच्या खालील चर्पटपंजरीतील श्लोकाशी करा:-

बालस्तावत्क्रीडासक्तः | तरुणस्तावत्तरुणी रक्तः ।
वृद्धस्तावत् चिंतामग्नः । परे ब्रह्मणि कोऽपि न लग्नः ॥