पान:भारतीय रसायनशास्त्र भाग २.pdf/147

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

३४० भारतीय रसायनशास्त्र. [ प्रकरण संग्राह्येतान्समासेन साधको दृष्टचेतसा ।। तद्रस रससंयुक्तं एकीकृत्य विमर्दयेत् ॥ ३॥ अंधमूषागतं बध्वा रसस्तु म्रियते क्षणात् । मूषां च लेपयेत्तेन पुरा गृह्य महौषधीः ॥ अधोमूषां धमेद्यस्तु रसबंधेऽप्ययं विधिः ॥ अपूर्वमौषधं त्रीणि ग्राहयेईवि साधकः ॥ मूषां च लेपयेत्तेन धातुकर्म समारभेत् । रसेंद्रो म्रियते सम्यक् कुरु कर्म यथेप्सितं ॥ तारकर्ता भवत्येव कृपकर्ता शृणु प्रिये ।। कृत्वा लोहमयं पात्रं तस्योध्र्व कांतजं शुभं ॥ अन्योन्यं पृष्ठलग्नं तु कारयेत्साधकोत्तमः ।। अधोयंत्रेण संधार्य आयसं तत्र जारयत ॥ सम्यक् खल्वोदरे दत्वा जार्यते नात्र संशयः॥ षङ्गणं आयसं तत्र हेम चाष्टगुणं भवेत् ।। क्षीरवृक्षं तथाजारि खंजनोदर विग्रहं ( १ ) ॥ ग्राहयेच्च रसस्तेषां आयस्तत्र जायते ।। जारयेन्नाच संदेहो यथा हृष्टा यथा स्त्रियः ॥ ततो ग्राह्यो रसो जीर्णः सर्व सवेधयतत्तः ।। हे भैव जायते तत्र धर्मकार्यार्थ साधनं ॥ इति चतुर्थः पटलः । * इति चतुर्थः पटलः' हे शब्द मुळच्या काकचंडीश्वरीमत नामक तंत्रांतले, त्यांतील विभागदर्शक असावेत. पुढे तिसरा एक प्रयोग सांगितलेला आहेः रसेंद्रजारकः प्राज्ञे ! दंडत्रय सुमर्दितः ।। हेम तारं तथानं च वज्र कांतं नाथायसे ।। एकीकृत्य रसानां च जारणे पूर्ववद्विधिः । लोह एव हि लोहश्च जायते पुरुषेश्वरिः।। वज्रमेवहि वज्रास्त्र द्रावयति परस्परं । रसोपरसलोहानि जारयेत्तु समं यदि ॥ जारितं तु रसं दग्ध्वा गुटिका कारयेत्ततः ॥