पान:भारतीय रसायनशास्त्र भाग २.pdf/141

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

१३४ भारतीय रसायनशास्त्र. [ प्रकरण अध्याय विषय

  • * * 9 9 9' -*

रसोत्पत्तिः । । रसबंधनं ।। रसभस्मप्रकाराः । धातुशोधनसारणं । महारसवर्णनं । उपरसवर्णनं । रत्नानां मारणं दुतयश्च। रोगनाशका विविधा रसाः । दिव्यौषधिरसौषधिमहौषध्यः । यंत्रमूषाकोष्ठी पुटादीनि । धातून कौतुकानि ।। वाजीकरणम् । शुक्रस्तंभः ।। १२ प्रकरण ३८ दें। ॐ भैषज्यसारामृतसंहिता. ॐ या ग्रंथाची प्रत मुंबईहून मिळाली. या संहितेचा कर्ता श्री मिश्रा लक्ष्मीदासाचा पुत्र उपेंद्र होता. यानें ग्रंथाच्या प्रारंभीं प्रस्तावना अश लिहिली आहे कीं:- भैषज्येषु रसा वराः सुफलदा मात्राल्पकाः शंभुना ।। नाः कथयामि तानहमपि प्रायोपदेशं गुरोः ॥ नत्वा शंकरमच्युतं निजगुरून् ग्रंथान्समीक्ष्याग्रजान् । रामस्यामसुहृत्तमस्य बहुशः स्वस्यानुभूतानपि ॥ १ ॥ भैषज्यं त्रिविधं रसायनमिदं दैवं तथा मानुषं। प्रोक्तं यत्स्वरसादिभिर्यदपरं शस्त्रादिकर्मासुर ॥ । तैप रसायनं वरगुणं यत्प्रत्ययस्तत्क्षणात् । तस्मादत्र मयोच्यते सुकृतिना कार्य समभ्यस्य तत ॥२॥