पान:भारतीय रसायनशास्त्र भाग २.pdf/111

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

भारतीय रसायनशास्त्र [ श्रेज रससारं प्रवक्ष्यामि नानासिद्वैस्तु भाषितं ।। साधकानां हितार्थाय लोकानामनुकंपया ॥ ४ ॥ पटः १३. महालेशं च कुर्वति मूडा द्रव्यस्य हेतवे ।। एसेंद्रं नैव जानति मृत्युदारिद्यनाशनं ॥ २५ ॥ एकच्छास्त्रं मया ख्यातं संक्षेपाचु न विस्तरात् ॥ सर्वकामप्रदं चैव लोडदेहस्य सिद्धये ॥ २९ ॥ मूढज्ञातिसमुप्तन्नो आचार्यः सहदेवकः ।। सर्वशास्त्रप्रवीणोऽसौ मंत्रसिद्धः प्रजोत्तमः ॥ ३० ॥ विश्नुतस्तस्य पुत्रोऽभूत् आचार्ये सहदेवकः ॥ तदुप्तभस्य यं सूर्यसुरादित्याकृति भुवि ॥ ३१ ॥ तत्संभवसुतः ख्यातो गोविदः शिववंदकः ॥ शिष्यः श्रीधरदेवस्य रसकर्मसु कोविदः ॥ ३२ ॥ अनुसूयाखिलं शास्त्रं एत्ततेन विनिर्मितं । कृपया धातुदीनानां दीनत्वस्य विनाशने ॥ ३३ ॥ अंतर्वेदीसमुत्पन्नो जातिसार श्वसुर्द्विजः ॥ अभयापालपुत्रोऽसौ वीरदेवो हि वंदितः ॥ ३४ ॥ जारणांतामिदं प्रोक्तं मया श्रेष्ठं विनिर्मितं । अनुभूतं मया सर्व वीरदेवप्रसादतः ॥ ३५ ॥ निर्मथ्य सर्वशास्त्राणि अनुसूय पुनः पुनः ।। बौद्धमतं तथा ज्ञात्वा रससारः कृतो मया ॥ ३६॥ अनेन कर्मसंयुक्तो, नानामतविभूषितः ।। अक्रियापूरितः सर्वो, रससारस्तु दुर्लभः ॥ ३:9 । किमन्यै बहुभिःशालैः किमन्यैश्च रसायनैः ।। रससारं च यो वेत्ति वादिराजः स जायते ॥ ३८ ॥ यदस्ति सर्वशास्त्रेषु तदिहास्यखिलं खलु। यदिहास्ति तद् इहैव नान्यत्र रसकर्माण ॥ ४ ॥ इदं च परमं गुह्यं रक्षणीयं प्रयत्नतः ।। शिष्येभ्यो न परं देयं न देयं यस्यकस्यचित् ॥ १० ॥ व्यसनो पहते चैव त्वरितं फलकांक्षिणे ॥ पटल १४२५ २-४ छ । ५ ।