Jump to content

पान:ब्रह्मर्षि श्री अण्णासाहेब पटवर्धन यांचे चरित्र.pdf/४७२

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

श्रीविनायक योगन्द्रस्तोत्रम् | वंशे विशुद्धे पटवर्धनानां । योऽवातरल्लोकहिताय धीमान् ॥ पित्रोर्नु जन्मांतरपुण्यराशि- विनायकं तं शिरसानतोऽस्मि ॥ १ ॥ यः प्राच्यपाश्चात्यगुणैकसिंधु- देशस्य नेता विदुषां प्रतिष्ठा | परोपकारे धृतकंकणश्च । विनायकं तं शिरसानतोऽस्मि ॥ २ ॥ स्वतंत्रता नो यदि मानवानां । गुणा महान्तोऽपि वृथा भवंति ॥ योऽतस्तदर्थे यतते स्म नित्यं । विनायकं तं शिरसानतोऽस्मि ॥ ३ ॥ न केवलं बुद्धिबलं नराणां । हिताय शारीरवलं विना स्यात् ।। यस्योपदेशोऽमृतसंनिभोऽयं । विनायकं तं शिरसानतोऽस्मि ॥ ४ ॥ योऽभूद्गृहस्थोऽपि ममत्वहीनः । कर्मप्रवृत्तोऽपि फले वितृष्णः ॥ योगं विनिद्रः समुपास्त योऽसौ । विनायकं तं शिरसानतोऽस्मि ॥ ५ ॥ भक्ति विना श्रीपरमेश्वरस्य | फलं चिरस्थायि न चोद्यमस्य || सिद्धांतमेत सहसाऽकरोद्यो । विनायकं तं शिरसानतोऽस्मि ॥ ६ ॥