पान:ब्रह्मर्षि श्री अण्णासाहेब पटवर्धन यांचे चरित्र.pdf/३०९

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

श्री अण्णासाहेब यांचीं दोन स्तोत्रें .. ॥ श्रीः ॥ श्रीमन्महाराष्ट्रभुवो हृदीव | मूळामुठापंचनदीप्रवाहैः ॥ संवेष्टिते पुण्यपुरे विशाले । योगेश्वरः श्रीशविनायकोऽयम् ॥ १ ॥ जातः कुले श्रीपटवर्धनानाम् । कौंडण्यगोतस्य च मंडनानाम् ॥ योऽभूत्स्वयं मंडनमुत्तमांगे । योगेश्वरः श्रीशविनायकोऽयम् ॥ २ ॥ भौमेऽसिते माधवमासि रम्ये । प्रातः शके नंदरसाब्धिचंद्रे ॥ आक्रोशमाकर्ण्य हतार्यभूम- योगेश्वरो ह्याविरभूच्चतुर्थ्याम् ॥ ३ ॥ रामाभिवस्तात उदग्रमूर्तिः । श्रीजानकी मातृपदप्रतिष्ठा || संसारमुक्त्योरभिसंगमोऽयम् । योगेश्वरस्तत्फलमेव दिव्यम् ॥ ४ ॥ सा केतकीपत्रसुगौरमूर्तिः । साकेतकेशस्ययशःप्रपूर्तिः ॥ २ १ मूळा, सुठा, नाग, माणका आणि अंबा या पूर्वीच्या पुण्यांतील पांच नया. २ श्रीरामायणे स्त्रीपरायणता, शोकक्षोभी, युद्धेऽपसृतिरित्यादयो दोषाः कृतमानुषावतारेण श्रीभगवता प्रकटिताः । अत्र तेऽपि न । अत एव साकेतकेश- स्य यशःप्रपूर्तिरिति वाक् ।