पान:ब्रह्मर्षि श्री अण्णासाहेब पटवर्धन यांचे चरित्र.pdf/३१०

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

२८६ संस्कृत स्तोलें. संकेतरेखा नवभारतस्य । दृशां नराणां कृतकृत्यतैव ॥ ५ ॥ अपूर्ववैराग्यमपूर्ववीर्यम् । अपूर्वपांडित्यमपूर्वशांतिः ॥ अपूर्वनैष्कर्म्यमपूर्वकर्म । सर्व तथापूर्वमलक्षितं तत् ॥ ६ ॥ अपूर्वता स्नेहविरागयोश्च । स स्वाभिमानोऽपि न दृष्टपूर्वः ॥ सर्वस्य बीजं नवभारतस्य । दयामयेनोप्तमदृष्टभूमौ ॥ ७ ॥ कृतं त्वया न श्वसन निजार्थम् । अन्यस्य भोगस्य कथा कथं स्यात् ॥ आवश्रमोऽनिद्र उपोषितो वा । कृतास्मदर्थे तपसां कृषिः सा ॥ ८ ॥ यथा पचस्यन्नमिहोदरे वा । यथा स्वयं प्रेरयसींद्रियाणि ॥ यथा न तत् ज्ञातुमहं समर्थ- स्तथा कृतं कोऽपि न वेत्ति लोके ॥ ९ ॥ पर त्वदीयेन कृपालवेन । कृता मया वाक्पटुता यथैषा ॥ तथैव पादांबुजयोर्विलीनां । भक्ति दृढां मे त्वयि संतनोतु ॥ १० ॥ आर्याणामपि सर्वेषां द्रुतं योगेश्वर प्रभो । संहृत्याशेषदारिद्र्यं यत्कल्याणं प्रयच्छ तत् ॥११॥ शके १८४० मार्गशीर्ष शु॥ ९. गुरुवासर.