पान:बाणभट्ट.pdf/९४

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

असाह वर्णीं विदितो पहेश्वरस्तावनीवं पुनरेव बर्तमे। अमलाभ्यासरत विनित्य तं त्वानुवृति न पार्वतीपरण:---- संदे || जगाचंद्रिका कुलस्य रवी भूभृतः । ● कृतिवासाः पितृकानने बसलमंगलाचाररतिखिलोचनः ।। पार्वतीची शेकर प्रसन्न होऊन झजतो भहे... अयमयतातिवास्मि दासः कीतस्तपोभिरित वादिति चन्द्रमौली । अन्दाय सा नियम क केश: फलेन हि पुनर्नवतां विधले || पार्वतीपरिणयः-- परिणाहि स्तनयुगलंकृशमवल मेकि गिरिजे। तब इस्तदानचतुरस्तपसा हि कृतोपमम्मि दासजनः || विवाहकाली अभ्यंगसान झाल्यावर पार्वतीने शुभ्र वस्त्र परिधान केलें, त्यावर दोघांहि कवींच्या उपमा:- कुमारसंभवः ----


सामानविशुद्धगात्री गृहीतत्पनीयवमा | निर्वृत्तपर्जन्यजलाभिषेका प्रकाश वसुधेवरेजे ।। पार्वतीपरिणय:- - मंगलमज्जनविशदा कर्पूरक्षोदपाण्डरं सौमम् । साधत जलदाय शरदचंद्रकांदम् ॥ यांनी पार्वतीच्या डोळयांत काजळ घातले, त्यावर दोषांहि कवीचे मित्रपकारचें वर्णनचातुर्थ:-- स्नानानंतर कुमारसंभवः-- तस्याः सुजातोपपत्रकान्तेः प्रसाधिकाभिनयने निरीक्ष्य | न चक्षुषोः कान्तिविशेषबुया कालाञ्जनं महलमिन्युपातम् || पार्वती परिणय:- www आयामिनोस्तदरुणोरंजनरेखाविधिं वितन्वंत्याः । पाणिः प्रसाधिकायाः प्रापदपाई चिरेण विश्रभ्य ||