पान:बाणभट्ट.pdf/९३

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

( ६६ ) अमृत सद्यः कुसुमान्यशोकः स्कन्धात्मभृत्येव पवानि । पादेन नापैक्षत सुन्दरीणां संपर्कमासिंजितनूपुरेण ॥ पार्वतीपरिणयः--- चूताः कोरकिता विनापि सुदृशां हस्तांबुजामर्शनात् तत्पादांताडनैरपि विना कंकेलयः पुष्पिताः । तत्संगीतकमन्तरेण हसिता रम्याः प्रियालद्रुमाः मुक्त्वा तद्दनासवं मुकुलिता गंधोत्तराः केसराः ॥ मदनानें आपलें मोहनास्त्र सोडलें त्यावेळेस शिवाची कशी अवस्था झाली तिचें वर्णन पुढील श्लोकांत आहे. पार्वतीपरिणयांत तर शिव व पार्वती ह्या दोषांचीहि कशी चलबिचल झाली तिचें वर्णन केले आहे व तें फारच मजेदार साधलें आहे ! कुमारसंभवः - हरस्तु किंचित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे विम्बफलाधरोष्टे व्यापारयामास विलोचनानि || पार्वतीपरिणय:- तदनु युगपदीशः पार्वतीवक्त्रपद्ये स्मितविकसितगंडे माहिणोलोचनानि । पुलकिततनुरंतर्भावमावेदयंती- दरमुदितमुखेदुः सा च सव्रीडमस्थात् || पार्वतीचें क्लेश पाहून भगवान् शंकर तीस ह्मणतो आहे:- - कुमारसंभवः- - मुनित्रतैस्त्वामतिमात्रकर्शितां दिवाकरा लुष्टविभूषणास्पदाम् । शशाङ्कलेखामित्र पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥ पार्वतीपरिणयः - केदं तपः कठोरं केदं सुकुमारमंगमवलायाः । दिवसः कुल घनोप्मा कुल कला कमलकोमला चांद्री || ब्रह्मचारीवेष धारण करणारा शंकर पार्वतीची परीक्षा पहाण्याकरितां शिवाची निंदा करतो आहे- कुमारसंभवः--