पान:प्रस्थानभेद अथवा चौदा विषयांचे दिग्दर्शन.djvu/239

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

.. बौद्धदर्शन. २२७ या प्रश्नावर बुद्धांनी दिलेलें उत्तर पुढल्या श्लोकांत आहे. असवना च बालानं पंडितानं च सेवना ।। पूजा च पूजनीयानं एतं मंगलमुत्तममं ॥ २ ॥ पटिरूपदेसवासो च पुब्वेच कतपुञता ॥ ". अत्तसंमापणिधि च एतं मंगलमुत्तमम् ॥ ३ ॥ बाहुसच्चंच सिप्पंच विनयोच सुसिक्खितो ॥ सुभासिताच च या वाचा एतं मंगलमुत्तम् ॥ ४ ॥ मातापितु उपठानं पुत्तदारस्स संगहो । अ अनाकुला च कम्मन्ता एतं मंगलमुत्तमम् ॥ ५ ॥ - दानंच धम्मचरिया च जातकानंच संगहो ॥ . । आनवञ्जानि कम्मानि एतं मंगलमुत्तमम् ॥ ६॥ . आरति विरति पापा मजपाना च संयमो॥ : अप्पमोदा च धम्मेसु एतं मंगलमुत्तमम् ॥ ७ ॥ : गारवोच निवातोच संतुठिच कतञ्जता ॥ कालेन धम्म सवणं एतं मंगल मुत्तमम् ॥ ८ ॥ खंति च सोवचस्मता समणानं च दस्मनं ॥ कालेन धम्मसाकच्छा एतं मंगलमुत्तमम् ॥ ९॥ तोच ब्रह्मचरियंच अरियसच्चानदस्सनं ॥ निब्बाणसच्छिकिरिया एतं मंगलमुत्तमम् ॥ १० ॥ फुठस्स लोकधम्महि चित्तं यम्स न कंपति ॥ असोकं विरजं खेम एतं मंगलमुत्तमम् ॥ ११ ॥ एतादिसानि कत्वान सब्बत्थ अपराजिता ॥ सब्बत्थ सोत्थिं गच्छन्ति तं तेसं मंगलमुत्तमम् ॥ १२॥