पान:केतकी ग्रहगणितम् ।.pdf/82

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. त्यंशाः - १८०, एतद्विरुद्धदिक्का शृंगोन्नत्यंशाः + १८०, एतेंऽशा एकादशभिर्भक्ता अंगुलानि १।३८ स्युः । अत्र नत्यंशा दक्षिणा अतो दक्षिणं शृंगं नतं, उत्तरशृंगमुन्नतं दृश्येत । सूचना-प्रतिपदि चंद्रदर्शनसमये चंद्रपरिधेस्तृतीयांश एव सितोऽवलोक्यते न चार्धम् । अतस्तदिने गणितागता शृंगस्य नतिद्वगुलाधिका, उन्नतिद्व्यं गुलोना दृश्यते । सूर्योदयास्तव्यतिरिक्तकालिकी शृंगोन्नतिज्योतिर्गणिते द्रष्टव्या। इति श्रीकेतक्यां चंद्रशेंगोन्नत्यधिकारो नवमः ॥ ९॥ अथ पाताधिकारः। चंद्रस्य परमा क्रांतिः। गुणदिशो द्विदिशः खदिशस्तथाऽद्रिखचरास्त्रिखगा हयदंतिनः। कुकरिणस्त्रिहग विशिखतेवो हयशरा गजवारिधयस्तथा ॥ १॥ नवगुणाः खगुणा द्वियमास्तथा शरभुवः खचरा जलपा धरा ॥ खमिति चंद्रपरापमजासवस्त्रिभृतिभिः सहिताः किल ते निजाः ॥२॥ अयनभागयुतेन तमेन वै विगणयेच्छशिनः परमापमम् । क्रमिकभत्रितयं पदमुच्यते विषमयुग्ममिति द्विविधं च तत् ॥३॥ चंद्रपरमक्रांत्यसवः १०३, १०२, १००, ९७, ९३, ६७, ८१, ७३, ६५, ५७, ४८, ३९, ३०, २२, १५, ९, ४, १, ०, विवरणम् । सायनराहुं केंद्र प्रकल्प्य मंदफलरीत्योपरितनपद्येभ्यश्चंद्रस्य परमक्रांत्यसूनानीय तेषु त्र्यशीत्यधिकं शतमसून क्षिप्त्वा निजपरमक्रांतिः साध्या । असवो दशभक्ता अंशा भवंतीति प्रागुक्तमेव । परमक्रांतेर्धनर्णत्वे विचारोऽनवश्यः । उत्तरगोलसंधेः प्राक् त्रिभांतरे दक्षिणा परमक्रांतिः, अग्रतस्त्रिभांतर उत्तरा परमक्रांतिरिति गोले प्रत्यक्षानुभवः । गोलसंधेः सकाशान्मीयमानैस्त्रित्रिभैरेकैकं पदं भवति । तेषां प्रथमतृतीयपदे विषमसंज्ञे द्वितीय चतुर्थे समसंज्ञे। सात चंद्रकक्षायाः सायनगोलसंधिः । खं सप्तचंद्रा अमराश्च तानाः पंचतवो नंदहया कुनंदाः। याशाः कुरुद्रास्तुरगेश्वराश्च नखेदवो नंदहरा युगेशाः ॥ ४ ॥