पान:केतकी ग्रहगणितम् ।.pdf/78

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. मंदकेंद्र रा. ५।६।१६।२४, मंदफलं ऋणं क. ४५।४०, मंदस्पष्टो रविः रा. ७।२९।१२।८, रविदिनस्पष्टगतिः क. ६१.०. बिंबं क. ३२५, शरः ०, परमं लंबनं वि.९। शुक्रस्याहर्गणभवा गतिः रा. ४।२०।१०।४३, अनया शुक्रक्षेपकः रा. ६।१५।२८।० रहितो जातो मध्यमप्रातःकाले मध्यमशुक्रः रा. १।२५।१७।१७ अयं सार्धसप्तघटीगत्या क. १२।१ युतो जात इष्टकाले मध्यमशुक्रः रा. १।२५।२९।१८, शुक्रोचं रा. ९।१७।४००, मंदकेंद्रं रा. ४७।४९।१८, मंदफलमृणं क. ३७।१८, मदस्पष्टशुक्रः रा. १।२४।१२।०, मंदस्पष्टा गतिः क. ९७८, शुक्रपातः रा. १।२३।२६।०, पातोनशुक्रः रा. १।२७।२६, निजशरः उ. क, ५११४ । इष्टकाले रविशुक्रयोरंतरं षड्भादष्टौ विकला न्यूनम् । रविशुक्रयोर्मदस्पष्टेन घटीगत्यंतरेण वि. ३६८ साधितो न्यूनपूर्तिकालः प. १३। एभिरिष्टकाले घ. ७।३० युते जातो युतिमध्यकालो नाम षड्भांतरसमयः घ. ७।४३। राशिषटामिते शीघ्रकेंद्रे शीघ्रफलं शून्य, रविशुक्रयोमैदकर्णयोरंतरं शीघ्रकर्णः । अतो युतिमध्यकाले भमध्यस्पष्टशुक्रः सूर्यश्च रा. ७।२४।१२।५१, शुक्रदिनस्पष्टगतिर्वक्रा क. ३७, शुक्रस्य मंदकर्णः ७२, शीघ्रकर्णः २८, शुक्रबिंबं क. १।०, परमं लंबनं वि. ३२, स्पष्टशरः उ. क. १३.१ । स्थितिः । रविशुक्रयोबिबैक्यदलं क. १६.७, शरः क. १३.१ अनर्योयोगः क. २९.८ वियोगः क. ३.६, उभयोर्घातात् क. ११० मूलं क. १०.५, रविशुक्रयोर्घटीगत्यंतरेण (६१ + ३७ ) : ६० = १.५ भक्तं जाता स्थितिः घ. ७।०। पुनः रविशुक्रयोंबिंबांतरदलं १५.७, शरः १३१, आभ्यां पूर्वोक्तरीत्या गणिते कृते जाता मर्दस्थितिः घ. ६।। रविशुक्रयुतिः। शके १७९६ मार्गशीर्षशुक्ल १ बुधवासरे उज्जयिन्यां मध्यमप्रातःकालात् घ. ... रविशुक्रबिंब प्रांतयोः बहिःस्पर्श युतेरारंभः ७.७ - ६.० = १.७ ... अंतःस्पर्श संमीलनं ७.७ -... = ७.७... युतिमध्यः पुनरंत:स्पर्श उन्मीलनं ७.७ + ७.० = १४.७... पुनर्बाह्यस्पर्श युतिसमाप्तिः युतिमध्यकाले परमो रविबिंबभेदः १६.२ - १३.१ = 3'.१ ।। । ++ = १३.७