पान:केतकी ग्रहगणितम् ।.pdf/77

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

युत्यधिकारः। सूर्यग्रहणभंगी। रेखायां प्राक्परायां तरणितनुदलेनैकवृत्तं लिखित्वा तन्मध्यात्माक्परस्यां रविशशिविवराण्यंकयेल्लंबितानि । तेभ्यो याम्योत्तरस्यां नतियुतशरशीर्षाणि दत्त्वाऽखिलानि संधायान्यां सुरेखां कुरु कुटिलपथः स्यादसौ शीतरश्मेः ॥ १६ ॥ भानोर्मध्याद्रवींदोस्तनुयुतिदलितनान्यवृत्तं विदध्यात् तद्वृत्तं चंद्रमार्गः प्रविशति च यदापति तत्काल एव । स्पर्शो मोक्षो भवेतामभिमतसमयस्थानतश्चंद्रबिंबाधैनोत्पन्नं सुवृत्तं तरणितनुगतं ग्रास इष्टे क्षणे स्यात् ॥ १७ ॥ इति श्रीरामकृष्णसुतवेंकटेशविरचितायां केतक्यां सूर्यग्रहणाधिकारः षष्ठः ॥ ६ ॥ अथ युत्यधिकारः । भूमध्यस्पष्टखेटौ युतिगतदिवसे स्पष्टबिंबेषुभुक्तीरादौ ज्ञात्वा प्रसाध्यः समकलसमयो, बिबयोगांतरार्धात् । अल्पं बाणांतरं चेद्विधुपिहितसमं स्पर्शमोक्षादिकालान् जानीयात्खेटतारायुतिसमयमपि प्राज्ञ एवं प्रतीत्यै ॥ १ ॥ स्पष्टोऽर्थः । उदाहरणम् । शके १७९६ मार्गशीर्षशुक्लप्रतिपदि बुधवासरे पूर्वाह्न सूर्यबिबे संक्रमत् शुकस्य कृष्णं बिंबं निखिले भारतवर्षे दृष्टम् । अतोऽस्य विरलदृष्टचमत्कारस्य समग्रं गणितं कुरु । उक्तवर्षस्याष्टादशशततमवर्षात्प्राक्तनत्वाद्ग्रंथसमाप्तायुक्त या रीत्या प्रागहर्गणमानयेत् । उक्त दिवसे चक्रं • प्रागहर्गणः - १२११, अहर्गणभवा रविमध्यमगतिः रा. ३।२३।३४।३६ अनया रविक्षेपकः रा. ११।१९।५।० रहितः सञ्जातो मध्यमप्रातःकाले मध्यमरविः रा. ७।२५।३०।२४। युतिमध्यमकालः घ. ७।३०, अतोऽस्मिन्नवधौ प्रजायमानया मध्यमगत्या क. ७।२४ युतो जात इष्टकाले मध्यमरविः रा. ७।२६।३६।४८, रविमंदोच्चं रा. २।१८।४११०