पान:केतकी ग्रहगणितम् ।.pdf/73

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. । । ।+++ فف من १३.७ नतिः स्फुटशरश्च । नताख्यभागज्यकया विनिम्नं निशापतेर्यत् परलंबनं तत् । नतिर्भवेत्सा नतभागदिक्का तयुक्तबाणः स्फुटसंज्ञकः स्यात् ॥८॥ नतांशज्यया चंद्रस्य परमं लबनं गुणितं नतिः स्यात् । नतांशदिगेव नतेदिक् । चंद्रशरो भूमध्ये गोचरः । स च नत्या संस्कृतो यावन्मात्रो भवति तावानेवाऽभिष्टे ग्रामे गोचरो भवति । अतोऽस्य स्फुट इति संज्ञा । न्यासः४. परम नताशज्यानति चंद्रशरः स्फुटशरः घटी लंघनं त्यासे १ संस्कार: भूमध्ये नागपुरे (अ.) (इ.) (अX इ) (उ.) (अxइ.)+उ. - ६९ - ४१.४ + २४.७ - १६.७ २७.३ - ११.७ ६०.१ .६० ३ ६.०. २९.९ - ६.१ ६०.१ ३२.४ ३२.५ .४७ २८.० ३५.१ ६०.१ -.४० - २४.० + ३७.७ स्पर्शमोक्षौ मध्यकालः संमीलनोन्मीलने च । स्पष्टांतरेष्वोः कृतियोगमूलं मध्यांतरं तच्च भवेद्विवारम् । रवींदुमानैक्यदलप्रमाणं स्यातां तदाऽऽरंभविमोचने च ॥९॥ स्पष्टांतरं पूर्वपरं यदा स्याच्छ्न्यं तदैव ग्रहमध्यकालः । तत्कालनत्युक्तशरात्मसाध्या मर्दस्थितिलाबुपरागरीत्या ॥ १० ॥ तद्धीनयुक्ते ग्रहमध्यकाले समीलनोन्मीलनके भवेताम् । ग्लोविंबमानेऽर्कतनोः सुपुष्टे सर्वग्रहः कंकणमन्यथा स्यात् ॥११॥ न्यासः ५ इष्ट स्पष्टांतर स्पष्टशरः वर्गक्यपदं मानैक्य- बिंबयो- रवि. न्यासः न्यास: मध्यांतरं (र) खंडं रंतरं । बिंबे (अ) (इ) V( ई) (म.) (र-म) - १६.७ ३२.७ + १६.८ शुद्धिः - ११.७ ____३२.१ ३२.७ ग्रासः - १७.० ग्रासः + ०.१ J१.१ ग्रासः ग्रासः + १३. ७ ३९.७ घटी ३२.७ ।। ।+++ + । । । ।+ ३२.७ ३२.७ १९.७ १३.० ३२.७ शुद्धिः