पान:केतकी ग्रहगणितम् ।.pdf/72

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

शाः सूर्यग्रहणाधिकारः। लम्बनम् । त्रिभोनलग्नोनरवे जज्या सूर्येऽधिकोने स्वमृणं तया च । नांशकोटीज्यकया च निघ्नं तात्कालिकं स्यात्परलंबनं यत् ॥६॥ सायनसूर्यात्सायनात्रिभोनलग्ने विशोधिते यच्छेषं ते विश्लेषांशा इत्यभिधीयते। सूर्ये त्रिभोनलग्नादधिके सति विश्लेषांशा धनं, न्यूने सति ऋणमिति मत्वा तेषां भुजज्यानां धनर्णत्वमपि तथैव कल्पनीयं । ततश्चंद्रस्य यत् परमं लंबनं तत् विश्लेषज्यया नतांशकोटीज्यया च गुणितं चेदिष्टकालिकं लंबनं स्यात् । न्यासः २ इष्ट- सायन- सा. त्रि. विश्लेषां- विश्लेष- नतांश. परमं. तात्कालिकं. घटी रविः लग्नं ज्या को. ज्या लंबनं लंचनं ११३०२०.३ -२९४.० + + .१४x+ •७३४६०.१ = + ६." १३ ३०२ . 33०८.५ - - १० + .७५ ६०.१ - ४.५ १५ ३०२ • ३२१.५ - - ११.२ - .33 + .८० ६०.१ १७ ३०२ . ३३५.० - ३२.७ - ०५४ + .८४६०.१ २७.२ १९३०२.४ ४६ .८ - ४ . - .७० + .८८ ६०.१ ७.० २१ ३०२.४ -३५८ .५ - ५६ .१ -.3x+ .९१४६०.१ = - १५.३ चंद्रसूर्ययोः स्फुटं पूर्वापरमंतरम् । दर्शोनितेष्टा घटिका रवींद्वोर्घट्यंतरेणाभिहता धनर्णम् । नाडीवदेतत्परपूर्वसंज्ञं स्वलंबनाढ्यं स्फुटमंतरं स्यात् ॥ ७ ॥ पर्वकालांतर्गतेष्टघटिकातः समकलदर्शकाले विशोधिते याः शेषनाडिकास्तासु सूर्याचंद्रमसोर्घटीगत्यंतरेण गुणितासु तस्यामिष्टघटयां भूमध्याबदौ दुश्यं तयोः पूर्वापरमंतरमुत्पद्यते । इदं लंबनेन संस्कृतं चेदभीष्टे ग्रामेऽभीष्टे काले स्फुटं नाम दृग्गोचरं पूर्वापरमंतरं स्यात् । अंतरस्यर्णत्वे चंद्रः सूर्यास्पश्चिमस्यां दिशि तिष्ठति, धनत्वे पूर्वस्यामिति बोध्यम् । न्यासः३. दर्श- (अ-इ) घटीगत्यं. भूमध्ये 'लंबनं नागपुरे G(अ) घ (इ) घ. तरं -सू. न्या. २ चं.-सू. | १४.९ - 3. ९ ४ १३.५ = - ५२.६ + ६.१ - १६.६ १४.९ - १. ९ १ ३.५ - २५.७ - ४.५ ... १४.९ + ०.१ १३.५ + १. ३ १५.८ -१४.५ २८.३ २७.२ + १.१ १४.९ १३.५ ५५ . ३७.० १८.३ १४.९ + ६. ४ १३.५ = + ८२.३ - ४५.३ + ३७.. । | + १३.५ ४.१