पान:केतकी ग्रहगणितम् ।.pdf/71

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

केतकी. कारोक्तप्रकार सूर्योदयादेकादशीघटीमारभ्य महतींतरितानि सायनलग्नानि लब्ध्वा तानि त्रिभोनानि कृतानि २९४०.०, ३०८.१, ३२१०.५, ३३५०.०, ३४६०.०, ३५८०.५। त्रिभोनलग्नस्य नतांशाः। कूर्यादिष्टघटीद्युखंडविवरं तत्तर्क ६ भागाहतिहीनाव्येष्टघटीवदत्र तरणौ तच्चाद्यसंज्ञं भवेत् । आद्यक्रांतिपलांतरोद्भवभुजज्या वित्रिभाद्यापमात् कोटीज्या ह्यनयोर्वधो नतलवांशज्या नतांशास्ततः ॥५॥ न्यासः १. द्युखंडं विवरं षड्गुणं तरणिः । आद्यसंज्ञ घटी घटी घटी अंशाः (अ) सायनः (इ) (अ+इ) १३.६ -१५०.६ +3०२.३ २८६०.७ १३.६ -०.६ - .६ 30२.३ २९८.७ १३.६ +१.४ + ८.४ 30२.३ 3१०.७ १३.६ +3.४ +२०.४ ३०२.३ ३२२.७ १३.६ +३२.४ 30२.४ १३.६ +७.४ +०२.४ इष्ट. आद्य. पलांशा: अंतरं अंतर वित्रिभं. क्रांति (उ.) नागपुरे (ए) (उ-ए) ज्या आयंस -२२०.४ +२१.१ १९६०.७ २१.१ ४१.५ २०८.७ २१.१ 3८.६ .६२ २२०.७ १३.९ २१.१ ३५.० २३२.८ २१.१ 30.८ २४४.८ - ५.२ +२१.१ -२६.३ २५६.८ वित्रिभाद्या. कोटी. अंतर. वधोनतांश. अस्याधनुः ज्या (क) ज्या (ख) ज्या (क-ख) नतांशाः ११ +.९९ ११.१ ११ १३ -२.६ 2?? ? : : ++ ३४६.५ घटा ११ LU २०.४ १७ .५१ पमात् -४० •४७ -.ro