पान:केतकी ग्रहगणितम् ।.pdf/70

विकिस्रोत कडून
या पानाचे मुद्रितशोधन झालेले नाही

________________

सूर्यग्रहणाधिकारः। समफलदर्शीतः। इष्टकाळे घ. १९१० स्पष्टचंद्रः रा. ९।१०।११।१०, स्पष्टरविः रा. ९।९। ६६।२९, अनयोरंतरं क. १११६ षष्टिगुणं ८८५/० सूर्यचंद्रयोर्दिनगयंतरेण क. ८११ भक्तं जातं चालनं घ. ११६ सूर्यस्य चंद्रात्पृष्ठतः स्थितत्वादिदं ऋणम् । अनेन संस्कृत इष्टकाल: घ. १६१० जातः समकलदर्शकालो नागपुरे श्रीमा. तटमंडलोदयात् घ. १४।१६ । . चंद्रशरस्य घटीगतिः। चंद्रनाडीगतिर्गो ९त्री शतभक्ता त्विषोर्गतिः । राहुग्रहे भवेत्सौम्या याम्या सा केतुपर्वणि ॥ ४॥ उदाहरणम् । उपरि षोडश्यां घट्यां चंद्रशरः उ.३ १.२ उपलब्धः तदितरस्यां घटिकायां चंद्रशरो ज्ञातुमिष्टश्चेत् चंद्रशरे प्रतिघटि उत्पत्स्यमानो भेदो ज्ञातव्यः । तद्रीतिरेवम् । चंद्रस्य घटीगतिर्नवगुणा शतभक्ता चंद्रशरस्य घटीगतिः स्यात् । राहोः समीपे ग्रहणे सति शरगतिः सौम्या, केतोः समीपे तु दक्षिणेति बोध्यम् । प्रकृतोदाहरणे चंद्रस्य दिनगतिः ८७२' घटीगतिः १४.५३ नवगुणा १३०.७७ शतभक्ता जाता शरगतिः १.३०७७ इयं चंद्रस्य राहोः सामिप्यादुतरा | षोडशीघटीभवश्चंद्रशरः + ३१.२ घटीपंचकभवगत्या + ६.५ रहितो जात एकादश्यां घटयां चंद्रशरः + २४.७ । पूर्वगणितस्य सारम् शके १८१९ पौषवदि ३० शनिवासरे नागपुरे श्रीमार्तडमंडलोदयातू समकलदीतः घ. १४।१५। अस्मिन् क्षणे रा. अं. क. स्पष्टौरविचंद्रौ ९ ९ ५५.३ रविवि ३२.५ ...९ ४ १४.७ चंद्रबिंवं अयनांशाः २२ २४.३ चंद्रशरः उ. ३१.२ रवि दिनगतिः . १ १.१ शरघटीगतिः उ, १.3 चंद्रदिनगतिः १४ ३२.० । परमं लंबनं अथ सूर्यग्रहणगणितोपक्रमः। नागपुरे मेषादिद्वादशराशीनामुदयाः प. २३२, २६२, ३०७, ३३७, ३३६, ३२६, ३२६, ३३६, ३३७, ३०७, २३२, २६२ । त्रिप्रश्नाधि क. ३२.८